अमेरिकायाः एच1-बी वीजा प्राप्तिः जाता महार्घा, देयानि एकलक्षं डॉलरमितानि रुप्यकाणि
वाशिंगटनम् (अमेरिका), 20 सितंबरमासः। अमेरिकायाः एच-१बी वीजा कृते आवेदनस्य शुल्कः इदानीं वृद्धः जातः। एषु आवेदनाय एकलक्षं अमेरिकी डॉलर्स् दातव्यं भविष्यति। अमेरिकी राष्ट्रपतिः डोनाल्ड् जे. ट्रम्प् शुक्रवासरे निशायां कार्यकारी-आदेशे हस्ताक्षरं कृतवान्।
वाशिंगटन में अमेरिकी राष्ट्रपति डोनाल्ड जे. ट्रंप  कार्यकारी आदेश पर हस्ताक्षर करने के बाद। फोटो- इंटरनेट मीडिया


वाशिंगटनम् (अमेरिका), 20 सितंबरमासः। अमेरिकायाः एच-१बी वीजा कृते आवेदनस्य शुल्कः इदानीं वृद्धः जातः। एषु आवेदनाय एकलक्षं अमेरिकी डॉलर्स् दातव्यं भविष्यति। अमेरिकी राष्ट्रपतिः डोनाल्ड् जे. ट्रम्प् शुक्रवासरे निशायां कार्यकारी-आदेशे हस्ताक्षरं कृतवान्। एषः पादोऽमेरिकायाम् कार्यरतानां भारतीयकर्मचारिणां ऊपरं गम्भीरं प्रभावं क्षिप्स्यति।

सी.बी.एस् न्यूज् चैनलस्य प्रतिवेदनानुसार, कार्यकारी-आदेशे नवः वीजा-आवेदन-शुल्कः निर्दिष्टः। अनुसारेण एच-१बी कर्मचारिणः शतसहस्रं डॉलर्स् भुगतानं कृत्वा एव अमेरिका देशे प्रवेशं लभन्ति। ट्रम्प् उक्तवान् — “वयं तेषां देशे तान् धर्तुं शक्नुमः ये अत्यन्तं उत्पादकाः स्यु:। कतिपय व्यवसायाः अस्य कारणेन अधिकं धनं प्रदास्यन्ति। ते अतीव हृष्टाः भवन्ति।”

अयं अतिरिक्तः शुल्कः अमेज़न्, आईबीएम्, माइक्रोसॉफ्ट्, गूगल् च इत्यादिषु प्रौद्योगिकी-विशेषकम्पनीषु तथा अन्य नियोजकानां ऊपरं प्रभावं करिष्यति। एते कम्पन्या विदेशी-कर्मचारिणां नियुक्तये एतस्मिन वीजायाः आधारं कुर्वन्ति।

पूर्वमेव एच-१बी वीजायाः कृते लगभग १,७०० डॉलर् – ४,५०० डॉलर् शुल्कं प्रदातव्यं स्यादिति। सामान्यतः एषः शुल्कः नियोजकस्य व्यवसायिकव्ययः इव गण्यते।

अयं नवः शुल्कः एच-१बी वीजायाः विषयक चर्चायाम् एव आगतः। कतिपय आलोचकाः उक्तवन्ति — एषः शुल्कः अमेरिकीयकर्मचारिभ्यः अपेक्षया न्यूनं वेतनं प्रदाय विदेशी आवेदकानां नियुक्तये व्यवसायाः सक्षमः। कतिपय नियोजकाः उच्च-कौशलस्य आवश्यकतानां वरिष्ठपदेभ्यः अपि प्रवेश-स्तरीयं कार्यं कृते एच-१बी वीजा प्रयोजयन्ति।

प्रौद्योगिकी-कम्पन्या एषु वीजा-कार्यक्रमे प्रमुख-लाभार्थिनः अभवन्। श्रमविभागस्य आंकडानुसार, २०२४ तमे वर्षे अमेज़न् सर्वाधिक एच-१बी वीजा प्राप्यत। अस्य वर्षे, एषः ऑनलाइन-खुद्रा विक्रेता १०,००० मध्ये अधिकं वीजा प्राप्यत। तत्पश्चात् टाटा कंसल्टेंसी, माइक्रोसॉफ्ट्, एप्पल्, गूगल् च क्रमागताः।

व्हाइट् हाउस् सहयोगिनः उक्तवन्ति — “एतेन सुनिश्चितं भविष्यति यः व्यक्ति आगच्छन्ति, सः वास्तवतः अत्यधिक-कुशलः अस्ति, अमेरिकीयकर्मचारिभ्यः स्थानं न गृहीतुं शक्नोति। अयं अमेरिकीयकर्मचारिणां रक्षणं करिष्यति, तथा कम्पन्यः विशेषकौशलयुक्तान् व्यक्तीन् नियुक्तुं मार्गं लभिष्यन्ति।”

नेशनल् फाउण्डेशन् फॉर् अमेरिकन पॉलिसी कार्यकारी-निदेशकः स्टुअर्ट् एन्डरसन् उक्तवान् — यदि एषा योजना अमेरिकीय-कम्पन्यः विदेशेषु कर्मणि स्थानांतरे प्रोत्साहयति, विशेषतः अनुसंधान-विकासक्षेत्रे, तर्हि योजना प्रतिकूलं भविष्यति। एन्डरसन् उक्तवान् — “द्वितीयं प्रभावः, अन्तर्राष्ट्रीय-छात्राणां संख्या न्यूनं भविष्यति, ये अमेरिकायां अधिगमनाय इच्छन्ति। यदि अमेरिका देशे कार्यस्य अवसरः नास्ति, तर्हि तेषां अमेरिकी कार्यक्रमेषु प्रवेशस्य सम्भावना न्यूनतम् अस्ति।”

पूर्वे एच-१बी वीजा कृते सॉफ्टवेयर्-डेवलपर् पदः लोकप्रियः आसीत्। लॉटरी-मार्गे प्रदत्तः एच-१बी वीजा प्राप्ताय, आवेदकस्य न्यूनतमं स्नातकडिग्री अस्ति च, अमेरिकीयकम्पन्या द्वारा अस्थायी-नियुक्तिः प्रदत्तव्या।

अमेरिकी नागरिकता एवं आव्रजन-सेवायाः अनुसार, प्रतिवर्षं ६५,००० नवानि वीजा जारी कर्तुं सीमितम्। परन्तु मास्टर-डिग्री अथवा तदधिक योग्यता वाले कर्मचारिणः कृते अतिरिक्तं २०,००० वीजा जारी कर्तुं शक्यते। वित्तीयवर्षे २०२६, एषा सीमा तथा उच्च-डिग्री कोटा पूर्वमेव पूर्णः।

---------------

हिन्दुस्थान समाचार