इन्दौरः अतीतस्य शक्तिस्पन्दनस्य वर्तमानशक्तिशालिभारतस्य अवधारणम् इत्यस्य विषयस्य प्रदर्शनी अद्य आरभ्यते
इन्दौरम्, २० सितम्बर (हि.स.)। मध्यप्रदेशे इन्दौरजनपदे सेवा-पख्वाडः आचर्यते। अस्याः परिपाट्याः अन्तर्गतम् संचालनालयेन पुरातत्त्व–अभिलेखागार–संग्रहालयेन भोपालस्थेन अतीतस्य शक्तिस्पन्दनस्य वर्तमानशक्तिशालिभारतस्य अवधारणम् इत्यस्मिन् विषयनिरीक्ष्य छायाचि
केन्द्रीय संग्रहालय इन्दौर


इन्दौरम्, २० सितम्बर (हि.स.)। मध्यप्रदेशे इन्दौरजनपदे सेवा-पख्वाडः आचर्यते। अस्याः परिपाट्याः अन्तर्गतम् संचालनालयेन पुरातत्त्व–अभिलेखागार–संग्रहालयेन भोपालस्थेन अतीतस्य शक्तिस्पन्दनस्य वर्तमानशक्तिशालिभारतस्य अवधारणम् इत्यस्मिन् विषयनिरीक्ष्य छायाचित्रप्रदर्शनी आयोज्यते। प्रदर्शनीस्य उद्घाटनं अद्य शनिवासरे प्रातः १० वादने इतिहासविद् जे.सी. उपाध्यायकरिष्यन्ति।

जनसम्पर्काधिकारी महिपालअजय उक्तवन्तः यत् एषा प्रदर्शनी ३० सितम्बर २०२५ पर्यन्तं केन्द्रीयसंग्रहालये इन्दौरे भविष्यति। प्रदर्शने प्रदेशस्य उत्कृष्ठाः देवीप्रतिमाः चित्ररूपेण प्रदर्शिताः भविष्यन्ति। प्रदर्शनी प्रतिदिनं प्रातः १० वादने आरभ्य सायं ५ वादनपर्यन्तं दर्शकानां कृते उद्घाटिता भविष्यति। प्रदर्शनीमध्ये नारीणां बालकानां च प्रवेशः अस्मिन् अवधौ निःशुल्कः भविष्यति।

हिन्दुस्थान समाचार / Dheeraj Maithani