हृदयस्य आयोग्यतायै धाविष्यति जयपुरम् - रन फॉर हार्ट इत्यायोजनं रविवासरे
जयपुरम्, 20 सितंबरमासः (हि.स.)अस्मिन् वर्षे विश्वहृदयरक्षणदिने गुलाबीनगरी हृदयस्य स्वास्थ्याय पदा अग्रे स्थापयिष्यति। नगरवासिनः हृदयरोगेभ्यः रक्षणं स्वस्थजीवनशैली च अंगीकरणाय प्रेरयितुं जयपुरस्थितेन सी के बिड़ला चिकित्सालयेन “रन् फॉर हार्ट्” नाम तृती
दिल की सेहत के लिए दौड़ेगा जयपुर:‘रन फॉर हार्ट’ का आयोजन रविवार को


जयपुरम्, 20 सितंबरमासः (हि.स.)अस्मिन् वर्षे विश्वहृदयरक्षणदिने गुलाबीनगरी हृदयस्य स्वास्थ्याय पदा अग्रे स्थापयिष्यति। नगरवासिनः हृदयरोगेभ्यः रक्षणं स्वस्थजीवनशैली च अंगीकरणाय प्रेरयितुं जयपुरस्थितेन सी के बिड़ला चिकित्सालयेन “रन् फॉर हार्ट्” नाम तृतीयः ऋतु-आयोजनः रविवासरे भविष्यति। एतत् आयोजनं न केवलं नागरिकान् स्वास्थ्याय प्रेरयिष्यति, अपि तु स्वस्थसमाजनिर्माणे अपि संदेशं प्रदास्यति।

सी के बिड़ला चिकित्सालयस्य उपाध्यक्षः अनुभवः सुखवानी नामकः उक्तवान् यत् अस्य धावनस्य मुख्यः प्रयोजनं जनान् हृदयरोगस्य संकटे सचेतयितुं, नियमितव्यायामे संतुलितजीवनशैल्यां च प्रेरयितुं च अस्ति। सः अवदत्—अद्यतनकाले हृदयरोगाः शीघ्रं वर्धन्ते; समये एव जीवनशैल्याः सुधारः तेषां प्रतिषेधाय महत्त्वतमः उपायः। एतेषु आयोजनेषु केवलं युवानः न, अपि तु सर्वे आयुवर्गाः अपि जागरूकतां लभन्ते।

तथा सी के बिड़ला चिकित्सालयस्य “ग्रोथ् एण्ड् डेवलपमेण्ट्” विभागस्य महाप्रबन्धकः सचिनसिंहः अवदत् यत् अस्य धावनस्य त्रयः विभागाः सन्ति— (१) ३ कि.मी. फन रन, (२) ५ कि.मी. टाइम्ड रन, (३) १० कि.मी. टाइम्ड रन। प्रतिभागिनः स्वसौकर्यं प्रति यत्र इच्छन्ति तत्र भागं ग्रहणं कर्तुं शक्नुवन्ति।

एषा धावना सी के बिड़ला चिकित्सालयात् आरभ्य त्रिवेणीचौराहा, ऋद्धिसिद्धि, मॉडर्नस्कूल, शिप्रापथं गत्वा डी-मार्ट् यावत् भविष्यति। ततो निवृत्त्य पुनः चिकित्सालये आगत्य समापनं करिष्यति।

अस्मिन् समये हृदयविशेषज्ञचिकित्सकानां सत्रमपि भविष्यति, यस्मिन् ते हृदयस्य स्वास्थ्यरक्षणाय उपायान् जनान् प्रति उपदास्यन्ति।

---------------

हिन्दुस्थान समाचार