Enter your Email Address to subscribe to our newsletters
धर्मशाला, 20 सितंबरमासः (हि.स.)।
लोकसभा-सांसदः डॉ. राजीव-भारद्वाजः अवदत् यत् केंद्रस्य योजनाः कार्यक्रमाः च जन-भागीदारीं जन-प्रतिनिधीनां च सहयोगं विना सफलाः कर्तुं न शक्यन्ते। सः अवदत् यत् केंद्रेण प्रायोजित-विकास-योजनानां कार्यान्वयनस्य निरीक्षणार्थम् अधुना उपमण्डल-स्तरे समीक्षा-सभाः आयोज्यन्ते। सांसदः डॉ. राजीव-भारद्वाजः शनिवासरे धर्मशालायां जनपदविकास-समन्वय-निगराणी-समितेः (दिशा) सभायाः अध्यक्षता कुर्वन् एतत् उक्तवान्।
सः केंद्र-प्रयोजित-योजनानां प्रगतेः परीक्षणं कृत्वा उक्तवान् यत् फोरलेन निर्माण-कार्यस्य गुणवत्तां परीक्ष्यताम्। तेन सह विभिन्न-स्थलेषु फोरलेन-निर्माणेन कारणीकृताः भग्नाः मार्गाः यत्र तत्र भवन्ति, तेषां नूतन-मार्ग-कार्याय राष्ट्रीयराजमार्ग-अधिकारीणां द्वारा पैच-वर्क-कर्मसु आवश्यकाः उपायाः क्रियन्ताम्, यतः वाहनानाम् आवागमनम् अविघ्नं भवेत्।
सः अवदत् यत् पठानकोट-चक्की-तस्मात् जसूर-पर्यन्तं फोरलेन-कार्यस्य अधिकांशः सम्पन्नः अस्ति, अयं कार्यः विलम्बं विना पूर्णः क्रियेत, यत् स्थानिक-जनाः लाभं प्राप्नुयुः। एनएचएआई-अधिकारीणाम् आदेशः अपि दत्तः यत् राजमार्ग-निर्माणाय डम्पिंग-साइट् निश्चितः क्रियेत, यतः कार्य-करिणः स्वतन्त्रतया अवकरम् न क्षिपेयुः। अन्यथा नदी-नालिकासु जलप्रवाहः अवरुद्धः भवेत्, यस्मात् वर्षाकाले आपद्भूतः स्थिति उत्पद्यते।
सांसदेन उक्तम्—आंगनबाडी-केंद्राणि तथा मिड-डे मील योजना अपि बालानां स्वस्थ-भविष्याय आरब्धाः। तस्मिन् अन्तर्गतं भोजनस्य गुणवत्तां नियमितं परीक्ष्यताम्, स्थानीय-जनाः अपि रचनात्मकं योगदानं ददतु। फसल-बीमा-योजना च अन्याः कृषिसम्बद्धाः योजनाः पात्र-जनानां कृते सुलभाः भवितुमर्हन्ति इति सः आदेशं दत्तवान्। परंपरागत-कृषेः परित्यागं कृत्वा नकदी-फसली-उत्पादनाय जनाः प्रेरिताः भवन्तु इति च उक्तवान्। युवानः अपि कृषिक्षेत्रे उद्यमिनः कर्तुं प्रयत्नाः क्रियन्ताम्, तेषां प्रगतिशील-कृषकैः सह संवादः स्थाप्यताम्।
सांसदेन आदेशः दत्तः यत् विधायक-निधिः एम्पी-निधिः च अनुमोदिताः कार्याणि शीघ्रं आरभ्यन्ताम्, यतः सामान्य-जनाः शीघ्रं लाभं प्राप्नुयुः। विकास-कार्येषु शैथिल्यं कस्यापि स्तरस्य सह्यं न भविष्यति इति च सः स्पष्टं उक्तवान्। विकास-खण्ड-अधिकारीभ्यः कार्यकारी-अधिकारीभ्यः च पारदर्शितया कार्यं कर्तुं निर्देशः अपि दत्तः।
सः अवदत् यत् टाण्डा-वैद्यकीय-महाविद्यालये सीटी-स्कैन, एक्स-रे तथा एमआरआई इत्यादीनां सुविधाः उत्तमानि प्रदत्तानि भवन्तु। आयुष्मान-योजनायाः विलम्बित-दानस्य अपि सूचना प्रदीयताम्। रोबोटिक-सर्जरी-नूतनचिकित्सा-सुविधां दत्वा महाविद्यालयस्य प्रशंसा कृत्वा अवदत् यत् कांग्रा, हमीरपुर, चम्बा इत्यादेः दूरप्रदेशेभ्यः अपि रोगिणः अत्र आगच्छन्ति, अतः चिकित्सासुविधाः दृढतरकार्याणि।
अवसरेऽस्मिन् कृषिविभागाय आदेशः दत्तः यत् प्राकृतिक-कृषिं प्रोत्साहयतु, यतः एषा कृषिः स्थायिनी, लाभकारी च स्वास्थ्यवर्धिनी च विकल्पः। प्रधानमंत्री नरेन्द्र-मोदी अपि प्राकृतिक-उत्पादानां प्रयोगे बलं ददाति, संसद्भवने अपि एषां प्रयोगः प्रोत्साहितः इति स्मारितम्।
सभायां विधायकः रणवीर-निक्का, विधायकः पवन-काजल, जनपदपरिषद्-अध्यक्षः रमेश-बराडः च अन्ये च गैर-सरकारी-सदस्याः विकास-कार्याणि विषये अमूल्यानि परामर्शान् दत्तवन्तः। उपायुक्तः हेमराज-बैरवा सभायाम् उक्त-दिशा-निर्देशानां पूर्णपालनं करिष्यति इति आश्वासनं दत्तवान्। सभायाम् आयुक्तः नगर-निगम-जफर-इकबालः, आरक्षक-प्रधानः अशोक-रत्नः सहिताः सर्वे विभागीय-अधिकारी उपस्थिताः आसन्।
हिन्दुस्थान समाचार / Dheeraj Maithani