खरगेन उक्तम् यत् ट्रम्पस्य एच-१बी-वीज़ा शुल्कवृद्धिः भारतस्य कृते आघातः इति।
नवदेहली, 20 सितंबरमासः (हि.स.)। अमेरिकादेशस्य राष्ट्रपति डोनाल्ड ट्रम्पेन एच–१बी–वीज़ा विषये वार्षिकं लक्षडॉलरं (प्रायः नवतिकोटिरूप्यकपरिमाणम्) शुल्कम् आरोपयितुं कृतनिर्णये प्रति कांग्रेसाध्यक्षः मल्लिकार्जुनखरगेन क्रोधः व्यक्तः। खरगेन एक्स इत्यस्
मल्लिकार्जुन खरगे


नवदेहली, 20 सितंबरमासः (हि.स.)।

अमेरिकादेशस्य राष्ट्रपति डोनाल्ड ट्रम्पेन एच–१बी–वीज़ा विषये वार्षिकं लक्षडॉलरं (प्रायः नवतिकोटिरूप्यकपरिमाणम्) शुल्कम् आरोपयितुं कृतनिर्णये प्रति कांग्रेसाध्यक्षः मल्लिकार्जुनखरगेन क्रोधः व्यक्तः।

खरगेन एक्स इत्यस्मिन् पोस्ट् मध्ये उक्तं यत् प्रधानमन्त्रिणः नरेन्द्रमोदिणः जन्मदिने कृतस्य दूरभाषसंवादस्य अनन्तरं प्राप्तानि प्रत्युपहाररूपाणि भारतजनान् अतीव दुःखितान् कृतवन्ति। एतत् सः “अस्मिन् काले ट्रम्पसरकारस्य जन्मदिनोपहारः” इति निर्दिष्टवान्।

खरगेन उक्तं यत् एच–१बी–वीज़ा विषये लक्षडॉलरस्य वार्षिकशुल्कारोपणेन भारतीयतन्त्रज्ञानकर्मकराः अत्यधिकं प्रभाविताः भविष्यन्ति, यतोहि सप्ततिशताधिकाः वीजाधारकाः भारतीयाः एव। तेन उक्तं यत् पञ्चाशत्प्रतिशतं शुल्कम् अपि पूर्वमेव आरोपितं, यस्य फलरूपेण दशसु क्षेत्रेषु भारतस्य २.१७ लक्षकोटिरूप्यकपरिमाणं नुकसानं भविष्यतीति अनुमानम्।

अस्मिन् सह एच.आई.आर.ई. अधिनियमः, येन भारतीयआउट्सोर्सिङ् लक्षितं भवति, चाबहार–बन्दरात् अपवादस्य निराकरणं यत् भारतस्य रणनीतिकहिते हानिकरं भवति, तथा च यूरोपीय–संघात् भारतीयवस्तूनां विषये शतप्रतिशतं शुल्कारोपणस्य आह्वानं च संलग्नं वर्तते।

विशेषतया ज्ञातव्यं यत् ट्रम्पप्रशासनम् १९ सितम्बरदिने एकं घोषणां कृत्वा एच–१बी–वीज़ा आवेदनानि विषये वार्षिकं लक्षडॉलरं अतिरिक्तशुल्कं आरोपयिष्यतीति निवेदितवान्। एषः उपायः अमेरिकातन्त्रज्ञानक्षेत्रेऽपि प्रभावं जनयेत्, यत्र भारतः प्रमुखः लाभग्राही अस्ति। २०२५ वर्षस्य प्रथमार्धे अमेज़न्–संस्थायै द्वादशसहस्राधिकानि एच–१बी–वीज़ा अनुमोदितानि, यदा तु माइक्रोसॉफ्ट्–मेटा–संस्थाभ्यां पञ्चसहस्राधिकानि प्राप्तानि। सम्प्रति वीजा–पञ्जीकरणशुल्कं २१५ डॉलरमात्रम् अस्ति, अन्येषां शुल्कानां सह मिलित्वा केवलं सहस्रडॉलरपर्यन्तं गच्छति।

------------

हिन्दुस्थान समाचार / Dheeraj Maithani