Enter your Email Address to subscribe to our newsletters
रामगढ़म्, 20 सितंबरमासः (हि.स.)।
“ट्रेन-रोको नहर-क्षेत्र-आन्दोलन” इत्याख्ये आन्दोलनरूपे कुर्मिसमाजेन आन्दोलनं कृतम्। शनिवासरे बरकाकाना-जङ्क्शन्-स्थानके सहस्रशः जनाः एकत्र आगत्य रेलमार्गं अवरुद्धवन्तः। प्रातः अष्टवादनात् परं बरकाकाना-स्थानके कस्यापि अपि रेलयानस्य परिचालनं न जातम्। धनबाद-मण्डल-प्रदेशेऽयं आन्दोलनः अतीव प्रभावयुक्तः दृश्यते। रामगढ-जिलान्तर्गतेषु सर्वेषु रेलस्थानकेषु उच्चसतर्कता घोषितम्। जिला-प्रशासनम् अपि सर्वेषां स्थानकानां त्रिशत-मीटर-परिधौ निषेधाज्ञां प्रवर्तयत्। तथापि कुर्मिसमाजस्य सदस्याः स्थानके आगत्य रेलयानपरिचालनं निवारितवन्तः।
अञ्चलाधिकारीणः संवादप्रयत्नः — बरकाकाना-जङ्क्शन्-स्थले पतरातू-अञ्चल-अधिकारी मनोज-चौरसिया नामकः आन्दोलनं नियन्त्रणयितुं यत्नं कृतवान्। सः आन्दोलनकारीजनैः सह संवादं प्रारब्धवान्। तेषां प्रति सः अहिंसारूपेण शान्तिपूर्वकं आन्दोलनं कर्तव्यमिति उक्तवान्। सह जिला-प्रशासनस्य निषेधाज्ञायाः विवरणं अपि प्रदत्तवान्। बरकाकाना-जङ्क्शन्-स्थानकस्य बहिः सहस्रशः जनाः मार्गेषु अपि आसन्। तान् प्रतिरोधयितुं पुलिस्-बलैः बेरीकेडिङ्-कर्मापि कृतम्।
रामगढ-स्थानके आगता आद्रा–बरकाकाना-रेलयानम् — कुर्मिसमाजः आत्मानं आदिवासी-समाजे समावेशयितुं प्रयत्नं कुर्वन् आन्दोलने प्रवृत्तः। शनिवासरे प्रातःकालात् एव समाजस्य जनाः रेलस्थानकेषु मार्गेषु च एकत्रिताः। अस्मिन् मध्ये रामगढ-कैण्ट्-रेलस्थानके प्रातः नववादने 68041-संख्या आद्रा–बरकाकाना-रेलयानं यात्रिभिः सह आगतम्। अस्य रेखायाः मार्गे किञ्चिदपि विघ्नं न जातम्। अस्याः रेलयानस्य अन्तिमं स्थगनं बरकाकाना-जङ्क्शन्-स्थानके एव आसीत्, अतः ततः पर्यन्तं सा सहजतया प्राप्ता।
अनेकानां रेलयानानां मार्गपरिवर्तनम् — रेल-प्रशासनम् आन्दोलने दृष्ट्वा कतिपयानां रेलयानानां मार्गं परिवर्तितवन्तः। 18613-संख्या राँची–चोपन् एक्स्प्रेस् शनिवासरे प्रस्थितैव नासीत्, तस्य मार्गः अपि लोहरदगा-टोरी-पथेन परिवर्तितः। एवं च 18310-संख्या हावड़ा–जम्मू-तवी एक्स्प्रेस् रेलयानस्य मार्गः अपि परिवर्तितः, सा अपि टोरी–लोहरदगा-पथेन राँचीं गमिष्यति।
---------------
हिन्दुस्थान समाचार