सुशासनस्य पारदर्शितायाश्च दिशि मध्यप्रदेशस्य महती सिद्धिः प्राप्ता। “संपदा २.०” इति योजनायै स्कॉच–स्वर्णपुरस्कारेण सम्माननं प्रदत्तम्।
- मुख्यमन्त्रिणा डॉ. यादवेन सह उपमुख्यमन्त्रिणा देवड़ा नाम्ना अधिकारिणः अभिनन्दिताः, शुभाशंसनं च प्रदत्तम्।भोपालम्, 20 सितम्बरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्रिणः डॉ. मोहन यादवस्य अभिनवप्रयत्नः “संपदा 2.0” इति शनिवासरे नवीदिल्लीमध्ये आयोजिते भ
“संपदा 2.0” को मिला स्कॉच गोल्ड अवॉर्ड


- मुख्यमन्त्रिणा डॉ. यादवेन सह उपमुख्यमन्त्रिणा देवड़ा नाम्ना अधिकारिणः अभिनन्दिताः, शुभाशंसनं च प्रदत्तम्।भोपालम्, 20 सितम्बरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्रिणः डॉ. मोहन यादवस्य अभिनवप्रयत्नः “संपदा 2.0” इति शनिवासरे नवीदिल्लीमध्ये आयोजिते भव्ये समारोह उपलक्ष्ये प्रतिष्ठितः स्कॉच-गोल्ड-पुरस्कारः प्रदत्तः। एषः सुशासनस्य पारदर्शितायाः च दिशि मध्यप्रदेशस्य महती सिद्धिः अस्ति। अस्याः सिद्धेः निमित्तं मुख्यमन्त्रिणा डॉ. यादवेन “संपदा 2.0” इत्यस्मिन् संलग्नान् सर्वान् अधिकारीन्–कर्मचारिणः अभिनन्दनं कृतम्।

उपमुख्यमन्त्री जगदीश देवड़ा नाम्ना उक्तम्—“संपदा 2.0” सुशासनस्य पारदर्शितायाः च नूतनान् आयामान् स्थापितवान्। अयं सम्मानः मुख्यमन्त्रिणः डॉ. मोहन यादवस्य मार्गदर्शनेन प्रवर्तमानानां सतत-नवोन्मेष-प्रयत्नानां प्रमाणम् अस्ति। तेन उक्तम् यत् तन्त्रज्ञानं जनसेवायाः सशक्तं साधनं कृतम्। भविष्ये अस्याः पहलायाः विस्तारः कृत्वा अधिकाः सेवाः जनानाम् समीपे प्रेषयिष्यन्ते। अयं पुरस्कारः राज्यसरकार्याः पारदर्शिता–सुशासन–तन्त्र-नवाचार-क्षेत्रेषु कृतेषु उल्लेखनीयेषु कार्येषु प्रशंसारूपेण दत्तः।

देशस्य राजधानीनगरी नवीदिल्लीमध्ये शनिवासरे गरिमामये कार्यक्रमे प्रधानमन्त्रिणः आर्थिक-परामर्शपरिषदस्य अध्यक्षः प्रोफेसर महेन्द्रः एस देवः, राष्ट्रीय-लोकवित्त-नीतिसंस्थानस्य आचार्या प्रोफेसर आर. कविता राव च स्कॉच-समूहस्य निदेशिका च, एतेन “संपदा 2.0” इत्यस्य कार्यान्वयनाय महानिरीक्षके पंजीयन–अधीक्षक मुद्रांक–वाणिज्यिक-कर-विभाग–मध्यप्रदेश-शासनाय राष्ट्रीयः स्कॉच-स्वर्ण-पुरस्कारः 2025 प्रदत्तः। परियोजना-प्रभारी अधिकारी वरिष्ठजिलापंजीयकः स्वप्नेश शर्मा पुरस्कारं स्वीकृतवान्।

“संपदा 2.0” इत्यनेन सेवाः शीघ्राः, सरलाः, पारदर्शिकाश्च कृताः। अस्मिन् मंचे प्रशासनिक-प्रक्रियासु दक्षता वर्धिता, नागरिकेभ्यः च त्वरित–सुविधाजनकाः सेवाः उपलब्धाः अभवन्। भविष्यदृष्ट्या “संपदा 2.0” इत्यस्य विस्तारः, तस्य संलग्नानां सेवाः च वर्धयिष्यन्ते। अनेन प्रदेशे डिजिटलीय-शासनाय नूतना गतिर्भविष्यति, नागरिकानाम् अधिकसुलभाः सेवाः भविष्यति। एषः राज्यस्य गर्वस्य क्षणः, यस्मात् अयं दर्शयति यत् मध्यप्रदेशः राष्ट्रस्तरे नवाचारसुशासनयोः अग्रणी-भूमिकां वहति।

विशेषतया, मध्यप्रदेशः एव तादृशः राज्यः यत्र ई-पंजीयनम्, ई-स्टैम्पिङ् च परिष्कृततया संस्थापितम्। एतदर्थं राष्ट्रीयं ई-शासन-पुरस्कारोऽपि प्राप्तः। अस्मिन् राज्ये पञ्चसप्ततिः दस्तावेजाः उपपंजीयककार्यालयं विना केवलं विडियो–केवाईसी-माध्यमेन पंजीकृतुं शक्यन्ते। नागरिकः कश्चन अपि यदा कदा च स्वयं प्रयोजनाय ई-स्टाम्प उत्पादयितुं शक्नोति। एषा प्रणाली स्थापिता मध्यप्रदेशे एव अद्वितीया अस्ति।

संपदा 2.0 मध्ये जीआईएस-तन्त्रज्ञानं सहिताः अत्याधुनिकाः डिजिटलीय-सेवाः सन्ति। कोऽपि नागरिकः [www.sampada.mpigr.gov.in](http://www.sampada.mpigr.gov.in) इति पोर्टल्-माध्यमेन यदा कदा च ई-स्टाम्पं प्राप्नुयात्। तस्य मोबाइल-एप-माध्यमेन प्रदेशस्य क्षेत्रेषु गाइडलाइन-दराः तत्कालं द्रष्टुं शक्यन्ते।

स्कॉच-पुरस्कारः 2003 तमे वर्षे स्वतंत्रेण संस्थया स्कॉच-समूहेन स्थाप्यते स्म। अयं भारतदेशे सुशासन–डिजिटलीय-परिवर्तन–समावेशी-विकास–वित्तीय-समावेशन–सामाजिक-नवाचार-क्षेत्रेषु उत्कृष्टकर्मकर्तॄन्, परियोजनाः, संस्थाः च सम्मानयितुं प्रदत्तः। अयं देशे शासन–वित्त–प्रौद्योगिकी–सामाजिकक्षेत्रेषु उत्कृष्टतायाः प्रोत्साहनाय एकः प्रतिष्ठितः स्वतंत्रः नागरिक-सम्मानः मन्यते।

______________

हिन्दुस्थान समाचार / Dheeraj Maithani