Enter your Email Address to subscribe to our newsletters
जयपुरम्, 20 सितंबरमासः (हि.स.)।
प्रदेशस्य अधिकांशेषु भागेषु मान्सून् विदा प्राप्ता, किन्तु कतिपय जिलासु तस्य कृपा अद्यापि प्रवर्तते। उदयपुर-, कोटा-, भरतपुर-जयपुर-सम्भागेषु कतिपय जिलासु शुक्रवासरे तीव्रवृष्टिः अभवत्। मौसमविभागेन अद्यततः द्वौ दिनानि बांसवाड़ा, बारां, चित्तौड़गढ़, डूंगरपुर, झालावाड़, कोटा, प्रतापगढ़, सलूंबर, उदयपुर-इत्येषु जिलासु वर्षायाः संचेतना संसूचिताः।
पश्चिमी राजस्थानस्य मौसमः शुष्कः आसीत्। पूर्वी- एवं दक्षिण-पूर्वी-प्रदेशेषु वर्षायाः प्रभावे हल्की शीतलता प्रवेशं कृतवती, किन्तु पश्चिमी राजस्थानस्य पश्चिमी वायुभिः तापः शनैः शनैः वृद्धिं प्राप्तुम् आरब्धः। शुक्रवासरे चूरू-स्थले अधिकतम् तापमानं ३९.१° सेल्सियस् अभवत्।
वातावरणविभागस्य अनुसारं गत २४ घण्टासु वृष्टिः एतेषु स्थानेषु अभवत् यत् बूंदी, नैँनवा — ८६ मि.मी.
सवाई माधोपुर, चौथ-बरवाड़ा — ५० मि.मी.भीलवाड़ा, बिजौलिया — १०० मि.मी.
मांडलगढ़ — ५२ मि.मी.
टोंक-नगर — ५५ मि.मी.
अजमेर, केकड़ी — २६ मि.मी.
चित्तौड़गढ़, बेंगू — २४ मि.मी.
कोटा, डिगोद — १४ मि.मी.
जयपुर, जेएलएन मार्ग — ९ मि.मी, कोटखावदा — ५ मि.मी.
एतेषु मापनानि गतदिनस्य २४ घण्टासु दर्जानि।
---------------
हिन्दुस्थान समाचार