रायपुर: 32 दिनेभ्यः प्रसारितानां एनएचएम कर्मचारिणां जनांदोलनं समाप्तम्
रायपुरम्, 20 सितंबरमासः (हि.स.)। सर्वकारस्य कठोरनीत्यानन्तरं शुक्रवासरे रात्रौ दीर्घं ३२ दिवसपर्यन्तं प्रवृत्ता एनएचएम कर्मचाऱ्याणां हड़तालः समाप्तः अभवत्। शासनस्य आन्दोलनशीलकर्मचाऱ्याणां बर्खास्त्याः अन्तिमचेतावनीं प्रदाय, सायं पर्यन्तं सर्वेषु जनपद
स्वास्थ्य मंत्री श्यामबिहारी जायसवाल


रायपुरम्, 20 सितंबरमासः (हि.स.)।

सर्वकारस्य कठोरनीत्यानन्तरं शुक्रवासरे रात्रौ दीर्घं ३२ दिवसपर्यन्तं प्रवृत्ता एनएचएम कर्मचाऱ्याणां हड़तालः समाप्तः अभवत्। शासनस्य आन्दोलनशीलकर्मचाऱ्याणां बर्खास्त्याः अन्तिमचेतावनीं प्रदाय, सायं पर्यन्तं सर्वेषु जनपदेषु एनएचएम कर्मकराः स्वहड़तालं समाप्त्य पुनः कार्यग्रहणं कर्तुं प्रवृत्ताः।

आंदोलनस्य समाप्त्याः अनन्तरं अद्य शनिवासरादारभ्य punarपि ग्रामीणस्वास्थ्यव्यवस्था स्वपन्थानं प्रति प्रत्यावर्तिष्यते। स्वास्थ्यमन्त्री श्यामबिहारी जायसवालः सूचितवान् यत् सरकारेण कर्मचाऱ्याणां दशसूत्रीणां मागणां मध्ये चत्वारः स्वीकृताः, त्रिषु मागणासु समितिः गठिता, अन्यासु तिसृषु मागणासु उच्चस्तरीया चर्चा प्रवर्तते।

विदितं हि यत् राष्ट्रियस्वास्थ्य-मिशन-कार्यक्रमस्य अन्तर्गतं प्रदेशस्य चिकित्सालयेषु कार्यरताः चिकित्सकाः, नर्सिंग-कर्मकराः, डाटाएण्ट्री-ऑपरेटरः, प्रयोगशालातन्त्रज्ञाः, औषधनिर्वाहकाः इत्यादयः अन्ये च कर्मकराः १८ अगस्तादारभ्य दशसूत्रीमागणां प्रति अनिश्चितकालीनहड़तालायां आसन्।

एतेषां याचनासु नियमितीकरणम्, ग्रेड्-पे, अनुकम्पानियुक्तिः इत्यादयः समाविष्टाः आसन्। अस्याः हड़तालायाः कारणेन प्राथमिक-स्वास्थ्यकेन्द्रेषु (PHC), सामुदायिक-स्वास्थ्यकेन्द्रेषु (CHC), उप-स्वास्थ्यकेन्द्रेषु च स्वास्थ्यसेवाः बाधिताः आसन्, जनाः च महान् क्लेशं प्राप्नुवन्। शुक्रवासरे सायं स्वास्थ्यमन्त्री अवदत्— “हड़तालः समाप्तः जातः।

हिन्दुस्थान समाचार