Enter your Email Address to subscribe to our newsletters
हमीरपुरम्, 20 सितंबरमासः (हि.स.)।
भवननिर्माणे अन्यनिर्माणकार्यक्षेत्रे च कामगारकल्याणपरिषदोऽध्यक्षः नरदेवसिंहः कंवरः उक्तवान् यत्, बोर्डकार्यभारग्रहणानन्तरं तेन कार्यप्रणाल्याः व्यापकाः सुधाराः कृताः। मुख्यमन्त्रिणः ठाकुरसुखविन्दरसिंहसुक्खु आदेशानुसारं बोर्डकार्यप्रणाल्यां पारदर्शिता तत्परता च सुनिश्चितं क्रियते, यथा प्रदेशस्य पात्राः कामगाराः लाभं प्राप्नुयुः।
नरदेवसिंहः अवदत् यत्, पूर्वकाले बहवः अपि अपात्राः जनाः कामगारत्वं विना एव बोर्डे पञ्जीकृताः आसन्। तेभ्यः कतिपयैः लाखशः लाभः अपि प्राप्तः। एषः महदन्यायः आसीत् यः आवश्यकेषु पात्रेषु कामगारेषु जातः।
अध्यक्षेण उक्तं यत्, इदानीं परिषदा कामगाराणां ई-केवाईसी तथा भौतिकसत्यापनं (फिजिकल वेरिफिकेशन) आरभ्यते। अस्मिन् प्रक्रियायां बहवः पञ्जीकृताः अपि अपात्राः दृश्यन्ते। अधुना आगामिकाले ई-केवाईसी तथा भौतिकसत्यापनानन्तरमेव कामगाराः योजनाभ्यः लाभं प्राप्स्यन्ति। एवं कृत्वा बोर्डस्य योजनानां दुरुपयोगः न भविष्यति, पात्राः आवश्यकाः च कामगाराः एव लाभं लप्स्यन्ते।
नरदेवसिंहः अवदत् यत्, तेन शुक्रवासरे परिषदः सचिवेन मुख्यकार्यक्षमाधिकारिणा राजीवकुमारेन सह वर्चुअल् माध्यमेन सर्वेषां जनपदानां श्रमकल्याणाधिकाऱिभिः सह सभा कृता। गतत्रिमासिकप्रगतिः समीक्षा च कृता। श्रमकल्याणाधिकाऱिभ्यः निर्देशः दत्तः यत् ते क्षेत्रेषु गत्वा कामगाराणां भौतिकसत्यापनं कृत्वा एव तथ्य-पत्राणि मुख्यालयं प्रेषयन्ति।
---------------
हिन्दुस्थान समाचार