प्रधानमन्त्री-उक्तिः — भारतस्य आत्मनिर्भरता विश्वशान्तेः स्थैर्यस्य च निमित्तम्
- चिप्‌-तः शिप्‌-पर्यन्तं भारत एव निर्मातव्यम्” — प्रधानमन्त्रिणा कांग्रेसनीतिषु प्रहारः भावनगरम्, 20 सितंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे अवदन् यत्— “विश्वस्य शान्तेः स्थैर्यस्य च समृद्धेः च कृते, विश्वस्य महान्जनसंख्यातः राष्ट्र
प्रधानमंत्री नरेन्द्र मोदी शनिवार को गुजरात के भावनगर में जनसभा को संबोधित करते हुए


- चिप्‌-तः शिप्‌-पर्यन्तं भारत एव निर्मातव्यम्” — प्रधानमन्त्रिणा कांग्रेसनीतिषु प्रहारः

भावनगरम्, 20 सितंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे अवदन् यत्— “विश्वस्य शान्तेः स्थैर्यस्य च समृद्धेः च कृते, विश्वस्य महान्जनसंख्यातः राष्ट्रः भारतः आत्मनिर्भरः भवितुमेव आवश्यकः। २०४७ तमे वर्षे विकसितराष्ट्रत्वं प्राप्नोतुं आत्मनिर्भरता एव महद् मन्त्रः भविष्यति।”

प्रधानमन्त्री मोदी गुजरातराज्यस्य भावनगरनगरे ‘समुद्रात् समृद्धिः’ नामकं कार्यक्रमम् अपि सम्बोधितवन्तः। तस्मिन् अवसर एव तैः ३४,२०० कोटीरूप्यकाणां विकासपरियोजनानां उद्घाटनं शिलान्यासं च कृतम्। ते अवदन्— “एषः आयोजनः केवलं भावनगरस्य न, अपि तु सम्पूर्णस्य भारतस्य दिशां निश्चितं करणीयम्।”

मोदी उक्तवन्तः— “देशस्य १४० कोटि जनानाम् एक एव संकल्पः भवेत्—चिप् (अर्धचालकः) वा शिप्‌ (नौका) वा, सर्वं भारत एव निर्मातव्यम्। आत्मनिर्भरता विना भारतस्य कश्चन विकल्पः नास्ति। यदि वयं परेषु आश्रिता भविष्यामः, तर्हि अस्माकं आत्मसम्मानः आहतः भविष्यति। भाविन्याः पीढ्याः भविष्यं दावाय स्थापयितुं न शक्यते।”

ते अवदन्— “अद्य भारतः समुद्रीक्षेत्रे अपि नूतनपिढी-सुधारणायाः दिशि गच्छति। सरकारेण महत्त्वपूर्णनौकाभ्यः आधारभूतसंरचनायाः श्रेणी प्रदत्ता। एषः ऐतिहासिकः निर्णयः एतत् क्षेत्रं दृढं करिष्यति।”

प्रधानमन्त्री उक्तवान्— “भारतस्य महाशत्रुः कोऽपि नास्ति। यथार्थतः यदि अस्माकं शत्रुः अस्ति तर्हि सः परदेशेषु निर्भरत्वमेव। एष एव अस्माकं महान् दुर्बलः बिन्दुः। वयं मिलित्वा तं समाप्तुं आवश्यकम्। यावत् परावलम्बनम्, तावत् विफलतायाः सम्भावना।”

मोदी बलं दत्तवन्तः— “आत्मनिर्भरभारतमेव सर्वेषां समस्याः समाधानं। शतदुःखानां एकैव औषधिः अस्ति—आत्मनिर्भरभारतः।”

प्रधानमन्त्री स्वसन्देशे कांग्रेसपक्षस्य नीतिषु तीक्ष्णं प्रहारं कृतवान्। अवदन्— “भारतस्य सामर्थ्ये कदापि न्यूनता नासीत्, किन्तु कांग्रेसपक्षः तस्य अवहेलनां कृतवान्। स्वातन्त्र्यस्य षट्-सप्तदशकानन्तरं अपि भारतः तस्मिन् स्थाने न आगतः, यत्र तस्य अधिकारः आसीत्। कांग्रेसदीर्घकालं देशं लाइसेंसशासनस्य जालं मध्ये बद्धं कृतवती, वैश्विकबाजारात् च पृथकं स्थापयामास। वैश्वीकरणकाले आगते, केवलं आयातपरत्वं कृतवती, तत्र अपि सहस्रकोटिरूप्यकाणां भ्रष्टाचारः कृतः। एतेषां नीतीनां परिणामः, युवाशक्तेः हानिः जातः।”

ते अवदन्— “भारतं शताब्द्यन्तरेभ्यः एव विश्वस्य महान् समुद्रीशक्तिः आसीत्। भारतीयतटीयराज्येषु निर्मिताः नौकाः जगति सर्वत्र व्यापारं प्रसरयन्ति स्म। पञ्चाशद्वर्षपूर्वं पर्यन्तं अस्माकं चत्वारिंशत् प्रतिशतव्यापारः भारतीयनौकासु एव आसीत्। किन्तु कांग्रेसनीत्याः परिणामेन भारतस्य नौकानिर्माणोद्यमः विनष्टः। अद्य केवलं पञ्चप्रतिशतव्यापारः भारतीयनौकासु अस्ति, शेषं ९५% परदेशीयनौकासु एव अवलम्बते।”

प्रधानमन्त्री अवदन्— “अद्य भारतम् परदेशीयशिपिंगकम्पनिभ्यः शिपिंगसेवायै भृत्यरूपेण ७५ बिलियन डॉलर (सुमारे ६ लक्षकोटीरूप्यकाणि) प्रददाति, यः रक्षाबजटस्य तुल्यः अस्ति।”

मोदी अवदन्— “यदा भारतः २०४७ तमे वर्षे स्वातन्त्र्यस्य शतवर्षपूर्तिं करिष्यति, तदा सम्पूर्णतया आत्मनिर्भरः विकसितराष्ट्रश्च भविष्यति। विश्वस्य महान् जनसंख्यातः राष्ट्रस्य रूपेण अस्माकं कर्तव्यं यत्, केवलं स्वजनानां भविष्यं सुरक्षितं न करोम, किन्तु विश्वस्य शान्तिं स्थैर्यं च दृढीकुर्याम। आत्मनिर्भरभारतः केवलं आर्थिकनीतिः न, अपि तु राष्ट्रीयसुरक्षायाः, आत्मसम्मानस्य, वैश्विककर्तव्यस्य च अङ्गः अस्ति।”

प्रधानमन्त्री मोदी स्वस्य पञ्चसप्ततितमजन्मदिनसमये (१७ सितम्बर) प्राप्ताः शुभाशिषः प्रेम च स्मृतवन्तः। अवदन्— “देशात् विश्वात् च प्राप्तः स्नेहः आशीर्वादश्च मम महान् सम्पत्तिः अस्ति, मम शक्तिः अपि। अहं सर्वान् जनान् सार्वजनिकरूपेण कृतज्ञतां प्रकटयामि।”

मोदी अवदन्— “विश्वकर्माजयंतीतः गान्धीजयंतीपर्यन्तं ‘सेवा पख्वाडा’ इति राष्ट्रव्यापी कार्यक्रमः चलति। गुजरातदेशेऽपि रक्तदानशिबिरैः आरभ्य स्वच्छताअभियानैः आरोग्यशिबिरैः च सह सहस्रशः जनाः सहभागी भवन्ति।”

प्रधानमन्त्री अवदन्— “वस्तु-सेवानिकषे (जीएसटी) ह्रासेन नवरात्र्याः आगामिनां च उत्सवानां अवसरः बाजारं अधिकं उज्ज्वलं करिष्यति। अद्याहं भावनगरम् आगतः अस्मिन् उत्सवपूर्वे समये, यदा नवरात्र्याः महोत्सवः आरभ्यते। अस्मिन् उत्सवमाहौल् मध्ये ‘समुद्रात् समृद्धिः’ नामकः महोत्सवः अपि वयम् आचरामः।”

कार्यक्रमस्य आरम्भे प्रधानमन्त्रिणा कृष्णकुमार सी.जी. प्रति श्रद्धाञ्जलिः अर्पिता। ते अवदन्— “ते सरदारसाहबस्य मिशने सम्मिलित्य भारतस्य एकतायै योगदानं कृतवन्तः। एतादृशैः महान् देशभक्तैः प्रेरिताः वयं ‘एकं भारतं, श्रेष्ठं भारतं’ इति भावनां साकारयिष्यामः।”

मोदी अवदन्— “एकविंशतितमे शतके भारतः समुद्रम् अपि महतः अवसरस्य रूपेण पश्यति। पोर्ट-लेड्‌ विकासाय सहस्रकोटीरूप्यकाणां योजनाः उद्घाटिताः शिलान्यासः च कृतः। एषः आयोजनः सम्पूर्णराष्ट्राय महत्त्वपूर्णः। भारतः समुद्रात् समृद्धेः दिशि शीघ्रं गच्छति। आगामिकाले एषः क्षेत्रः आत्मनिर्भरभारतस्य महत् आधारः भविष्यति।”

---------

हिन्दुस्थान समाचार / Dheeraj Maithani