Enter your Email Address to subscribe to our newsletters
जम्मूः,20 सितंबरमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी आगामिन्यसप्ताहे, २२ सितम्बरारम्भे भविष्यतः नवरात्रसमये, जम्मू-कश्मीरस्य बाढाभ्यस्तानां क्षेत्राणां भ्रमणं कर्तुं शक्नुवन्ति। तस्य भ्रमणस्य उद्देश्यं अतीतानि अप्रत्याशितानि महावृष्टीनि जातानि येन जम्मू-कश्मीरयोः द्वयोः क्षेत्रयोः नाशः अभवत्, तस्य मूल्याङ्कनं कर्तुं भविष्यति।
उच्चस्तरीयस्रोतानुसारम्, अस्मिन भ्रमणे प्रधानमन्त्री मोदी जम्मू-कश्मीरस्य प्रभावितजनानां कृते महान् त्वरित-रक्षण-सामग्रीम् अपि उद्घोषयितुं शक्नुवन्ति।
भाजपाध्यक्ष (संगठन) अशोककौलः अपि तस्मिन भ्रमणे पुष्टि कृत्वा उक्तवान् यत् प्रधानमन्त्री नवरात्रे जम्मू-कश्मीरं गमिष्यन्ति तथा बाढाभ्यस्तानि क्षेत्राणि निरीक्ष्यन्ते।
स्रोतैः प्रवृत्तम् यत्, अस्य भ्रमणस्य अवधि एकदिवसीयं भविष्यति। तत्र प्रधानमन्त्री बादलफटने, भूस्खलने, तथा महावृष्ट्याः जनितबाढेः हानिः निरीक्ष्यन्ते। तस्मिन समये सः प्रभावितैः जनैः मिलित्वा तेषां समस्याः अपि अवगमिष्यति।
प्रधानमन्त्रिणा सह केन्द्रीयसरकारस्य उच्चस्तरीय-टीम अपि स्यात् या विशेषतः जम्मू-प्रदेशस्य अति प्रभावितेषु क्षेत्रेषु व्यापक-हानेः मूल्याङ्कनं करिष्यति। भ्रमणस्य मध्ये प्रभावितेषु क्षेत्रेषु हवाई-निरीक्षणम् अपि भविष्यति। अस्य भ्रमणस्य तथा मूल्याङ्कनस्य आधारेण भारतसरकार जम्मू-कश्मीरस्य कृते निश्चितं राहत-पैकेज् उद्घोषयितुं शक्नोति।
अस्मात् पूर्वं, केन्द्रीयगृह मंत्री अमितशाहः अपि जम्मूम् आगत्य बाढापरिस्थितिं निरीक्ष्य चुकीः, तथा केन्द्रीयटीमेन पूर्वमेव सततवृष्टेः जनितहानेः प्रारम्भिक-मूल्याङ्कनं पूर्णं कृतम्।
---------------
हिन्दुस्थान समाचार