प्रधानमन्त्री मोदीः अद्य गुजरातस्य यात्रायाम् अस्ति, प्रातःकाले सार्धदशवादने भावनगरनगरे चतुस्त्रिंशत्सहस्रद्विशतिद्वयाधिककोटिरूप्यकपरियोजनानामधिकानां च उपहारं दास्यति
नवदेहली, 20 सितंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदीः अद्य गुजरातप्रदेशस्य यात्रायां भविष्यन्ति। ते भावनगरनगरे प्रातःकाले प्रायेण सार्धदशवादने समुद्रसमृद्धि-कार्यक्रमे भागं गृह्णीयुः। तत्र च चतुस्त्रिंशत्सहस्रद्विशतिद्वयाधिककोटिरूप्यकपरिमिताना
प्रधानमंत्री नरेन्द्र मोदी के आज के गुजरात दौरे के कार्यक्रम को पीआईबी ने विज्ञप्ति और भाजपा ने एक्स पोस्ट के माध्यम से साझा किया है।


नवदेहली, 20 सितंबरमासः (हि.स.)।

प्रधानमन्त्री नरेन्द्रमोदीः अद्य गुजरातप्रदेशस्य यात्रायां भविष्यन्ति। ते भावनगरनगरे प्रातःकाले प्रायेण सार्धदशवादने समुद्रसमृद्धि-कार्यक्रमे भागं गृह्णीयुः। तत्र च चतुस्त्रिंशत्सहस्रद्विशतिद्वयाधिककोटिरूप्यकपरिमितानां बहूनां विकासपरियोजनानां उद्घाटनं शिलान्यासं च करिष्यन्ति। अस्मिन्नवसरे ते उपस्थितजनसमूहं च सम्बोधयिष्यन्ति। ततः परं मध्यान्हे द्वादशवादनेऽर्धे धोलेरायाः विमानकसर्वेक्षणं करिष्यन्ति। प्रायेण एकवादनेऽर्धे ते एकस्य समीक्षा-सभायाः अध्यक्षतां करिष्यन्ति लोथले च स्थितं राष्ट्रीयसामुद्रिकविरासत्परिसरम् अपि दर्शनं कृत्वा तस्य प्रगतेः समीक्षां करिष्यन्ति। प्रधानमन्त्रिणः नरेन्द्रमोदिनः अस्य गुजरातयात्रायां कार्यक्रमः भारतसर्वकारस्य पत्रसूचनाकार्यालयेन (पीआईबी) विज्ञप्त्या भारतीयजनतापक्षेण (भा.ज.पा) च “एक्स-पत्रप्रेषण” इति माध्यमेन प्रकाशितः।

केंद्रसरकारस्य पत्रसूचनाकार्यालयविज्ञप्त्याः अनुसारं प्रधानमन्त्रिणा नरेन्द्रमोदिनाऽऽयतः समुद्रविभागः महान् प्रोत्साहः प्रदास्यते। सप्तसप्तति-अष्टसप्त्यधिकसहस्रकोटिरूप्यकव्यययुक्ताः सामुद्रिकविकासपरियोजनाः उद्घाट्य शिलान्यासश्च करिष्यन्ति। ते मुम्बापुर्यां इन्दिरा-डोके अन्ताराष्ट्रीय-समुद्रयात्रिक-अन्तस्थलस्य उद्घाटनं करिष्यन्ति। श्यामाप्रसादमुखर्जी-पत्तने कोलकातायां नवस्य भारपेटिका-पत्तनान्तस्थलस्य सम्बन्धितसुविधानां च उद्घाटनं करिष्यन्ति। पारादीप-पत्तने नवभारपेटिका-बर्थं, कार्गो-हैंडलिङ्-सुविधानां सम्बन्धितविकासकार्याणि च उद्घाटयिष्यन्ति। टूना-टेक्करा-बहुकार्गो-टर्मिनलम्, कामराजर-पत्तने एन्नोर-क्षेत्रे अग्निशमन-सुविधानां आधुनिकसड़कसम्बन्धस्य च उद्घाटनं करिष्यन्ति। चेन्नै-पत्तने समुद्रदीवाररिवेटमेंटसहिततटीयसुरक्षाकार्याणि उद्घाटयिष्यन्ति। कार्निकोबारद्वीपे समुद्रदीवारनिर्माणं, दीनदयालबन्दरगाहे काण्डले बहुउद्देश्यकार्गो-बर्थं ग्रीन-बायोमेथनोल्-संयन्त्रं च शिलान्यासं करिष्यन्ति। पाटलिपुत्र-वाराणस्यां च पोतनिर्मार्जन-सुविधानां आधारशिलां स्थापयिष्यन्ति।

प्रधानमन्त्रीः निरन्तरं समग्रं च विकासं प्रति स्वप्रतिबद्धतानुरूपं गुजरातप्रदेशे केन्द्र-राज्यसरकारयोः षड्विंशतिसहस्रत्रिशतचतुर्दशाधिककोटिरूप्यकव्यययुक्ताः परियोजनाः उद्घाटयिष्यन्ति शिलान्यासं च करिष्यन्ति। ते छारापत्तने एचपीएलएनजी-पुनर्गैसीकरण-अन्तस्थलस्य उद्घाटनं, गुजरात-आईओसीएल-रिफाइनरीस्थेऽक्रिलिक-ऑक्सो-अल्कोहलपरियोजनायाः उद्घाटनं, षट्शतमेगावाट-ग्रीन-शू-प्रयासस्य उद्घाटनं, कृषकाणां कृते पीएम-कुसुम् ४७५ मेगावाट-कम्पोनेंट् C-सौर-फीडर इत्सस्य उद्घाटनं, पञ्चचत्वारिंशत् मेगावाट्-बडेली-सौर-पीवी-परियोजनायाः उद्घाटनं, धोर्डोग्रामे पूर्णसौर्यकरणं च उद्घाटयिष्यन्ति। एलएनजी-बुनियादी-संरचना, अतिरिक्तनवीनऊर्जापरियोजनाः, तटीयसंरक्षणकार्याणि, राजमार्गाः, स्वास्थ्यसेवा, शहरीपरिवहनपरियोजनाः च आधारशिलां स्थापयिष्यन्ति। भावनगरनगरे सर-टी-सामान्य-चिकित्सालयः, जामनगरनगरे गुरु-गोविन्दसिंह-सर्वकारी-चिकित्सालयस्य विस्तारः, सप्ततिः किमी-राष्ट्रीय-राजमार्गानां चतुर्लेनीकरणं च तेषां मध्ये स्यात्।

प्रधानमन्त्री धोलेरा-विशेष-निवेश-क्षेत्रस्य (डीएसआईआर) विमानकसर्वेक्षणं करिष्यन्ति। तस्य संकल्पना हरित-औद्योगिक-नगरस्य रूपेण कृता, यः दीर्घकालिक-औद्योगीकरणे, स्मार्ट्-बुनियादी-संरचने, वैश्विक-निवेशे च आधारितः। ते लोथले प्रायेण चतुर्सहस्रपञ्चशताधिककोटिरूप्यकव्यययुक्तं राष्ट्रीय-सामुद्रिक-विरासत्-परिसरम् (एनएचएमसी) अपि दर्शनं करिष्यन्ति तस्य च प्रगतेः समीक्षां करिष्यन्ति। अयं परिसरः राष्ट्रस्य प्राचीन-सामुद्रिक-परम्पराणां उत्सवाय संरक्षणाय च, पर्यटन-शोध-शिक्षा-कौशलविकास-केंद्ररूपेण च कार्यं करिष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता