Enter your Email Address to subscribe to our newsletters
नवदेहली, 20 सितंबरमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्रमोदीः अद्य गुजरातप्रदेशस्य यात्रायां भविष्यन्ति। ते भावनगरनगरे प्रातःकाले प्रायेण सार्धदशवादने समुद्रसमृद्धि-कार्यक्रमे भागं गृह्णीयुः। तत्र च चतुस्त्रिंशत्सहस्रद्विशतिद्वयाधिककोटिरूप्यकपरिमितानां बहूनां विकासपरियोजनानां उद्घाटनं शिलान्यासं च करिष्यन्ति। अस्मिन्नवसरे ते उपस्थितजनसमूहं च सम्बोधयिष्यन्ति। ततः परं मध्यान्हे द्वादशवादनेऽर्धे धोलेरायाः विमानकसर्वेक्षणं करिष्यन्ति। प्रायेण एकवादनेऽर्धे ते एकस्य समीक्षा-सभायाः अध्यक्षतां करिष्यन्ति लोथले च स्थितं राष्ट्रीयसामुद्रिकविरासत्परिसरम् अपि दर्शनं कृत्वा तस्य प्रगतेः समीक्षां करिष्यन्ति। प्रधानमन्त्रिणः नरेन्द्रमोदिनः अस्य गुजरातयात्रायां कार्यक्रमः भारतसर्वकारस्य पत्रसूचनाकार्यालयेन (पीआईबी) विज्ञप्त्या भारतीयजनतापक्षेण (भा.ज.पा) च “एक्स-पत्रप्रेषण” इति माध्यमेन प्रकाशितः।
केंद्रसरकारस्य पत्रसूचनाकार्यालयविज्ञप्त्याः अनुसारं प्रधानमन्त्रिणा नरेन्द्रमोदिनाऽऽयतः समुद्रविभागः महान् प्रोत्साहः प्रदास्यते। सप्तसप्तति-अष्टसप्त्यधिकसहस्रकोटिरूप्यकव्यययुक्ताः सामुद्रिकविकासपरियोजनाः उद्घाट्य शिलान्यासश्च करिष्यन्ति। ते मुम्बापुर्यां इन्दिरा-डोके अन्ताराष्ट्रीय-समुद्रयात्रिक-अन्तस्थलस्य उद्घाटनं करिष्यन्ति। श्यामाप्रसादमुखर्जी-पत्तने कोलकातायां नवस्य भारपेटिका-पत्तनान्तस्थलस्य सम्बन्धितसुविधानां च उद्घाटनं करिष्यन्ति। पारादीप-पत्तने नवभारपेटिका-बर्थं, कार्गो-हैंडलिङ्-सुविधानां सम्बन्धितविकासकार्याणि च उद्घाटयिष्यन्ति। टूना-टेक्करा-बहुकार्गो-टर्मिनलम्, कामराजर-पत्तने एन्नोर-क्षेत्रे अग्निशमन-सुविधानां आधुनिकसड़कसम्बन्धस्य च उद्घाटनं करिष्यन्ति। चेन्नै-पत्तने समुद्रदीवाररिवेटमेंटसहिततटीयसुरक्षाकार्याणि उद्घाटयिष्यन्ति। कार्निकोबारद्वीपे समुद्रदीवारनिर्माणं, दीनदयालबन्दरगाहे काण्डले बहुउद्देश्यकार्गो-बर्थं ग्रीन-बायोमेथनोल्-संयन्त्रं च शिलान्यासं करिष्यन्ति। पाटलिपुत्र-वाराणस्यां च पोतनिर्मार्जन-सुविधानां आधारशिलां स्थापयिष्यन्ति।
प्रधानमन्त्रीः निरन्तरं समग्रं च विकासं प्रति स्वप्रतिबद्धतानुरूपं गुजरातप्रदेशे केन्द्र-राज्यसरकारयोः षड्विंशतिसहस्रत्रिशतचतुर्दशाधिककोटिरूप्यकव्यययुक्ताः परियोजनाः उद्घाटयिष्यन्ति शिलान्यासं च करिष्यन्ति। ते छारापत्तने एचपीएलएनजी-पुनर्गैसीकरण-अन्तस्थलस्य उद्घाटनं, गुजरात-आईओसीएल-रिफाइनरीस्थेऽक्रिलिक-ऑक्सो-अल्कोहलपरियोजनायाः उद्घाटनं, षट्शतमेगावाट-ग्रीन-शू-प्रयासस्य उद्घाटनं, कृषकाणां कृते पीएम-कुसुम् ४७५ मेगावाट-कम्पोनेंट् C-सौर-फीडर इत्सस्य उद्घाटनं, पञ्चचत्वारिंशत् मेगावाट्-बडेली-सौर-पीवी-परियोजनायाः उद्घाटनं, धोर्डोग्रामे पूर्णसौर्यकरणं च उद्घाटयिष्यन्ति। एलएनजी-बुनियादी-संरचना, अतिरिक्तनवीनऊर्जापरियोजनाः, तटीयसंरक्षणकार्याणि, राजमार्गाः, स्वास्थ्यसेवा, शहरीपरिवहनपरियोजनाः च आधारशिलां स्थापयिष्यन्ति। भावनगरनगरे सर-टी-सामान्य-चिकित्सालयः, जामनगरनगरे गुरु-गोविन्दसिंह-सर्वकारी-चिकित्सालयस्य विस्तारः, सप्ततिः किमी-राष्ट्रीय-राजमार्गानां चतुर्लेनीकरणं च तेषां मध्ये स्यात्।
प्रधानमन्त्री धोलेरा-विशेष-निवेश-क्षेत्रस्य (डीएसआईआर) विमानकसर्वेक्षणं करिष्यन्ति। तस्य संकल्पना हरित-औद्योगिक-नगरस्य रूपेण कृता, यः दीर्घकालिक-औद्योगीकरणे, स्मार्ट्-बुनियादी-संरचने, वैश्विक-निवेशे च आधारितः। ते लोथले प्रायेण चतुर्सहस्रपञ्चशताधिककोटिरूप्यकव्यययुक्तं राष्ट्रीय-सामुद्रिक-विरासत्-परिसरम् (एनएचएमसी) अपि दर्शनं करिष्यन्ति तस्य च प्रगतेः समीक्षां करिष्यन्ति। अयं परिसरः राष्ट्रस्य प्राचीन-सामुद्रिक-परम्पराणां उत्सवाय संरक्षणाय च, पर्यटन-शोध-शिक्षा-कौशलविकास-केंद्ररूपेण च कार्यं करिष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता