प्रशांत किशोरः राष्ट्रिय जनतांत्रिक गठबंधनस्य चतुरो महतोनेतॄन् प्रति भ्रष्टाचारस्य आरोपः
पटना, 20 सितंबरमासः (हि.स.)। जनसुराजस्य सूत्रधारः प्रशान्तः किशोरः राष्ट्रिय-जनतान्त्रिक-संघस्य चतुरङ्ग-नेतॄणां विषये नूतनानि भ्रष्टाचारोद्घाटनानि प्रस्तुतवान्। तेन क्रमशः उपमुख्यमन्त्री सम्राटः चौधरी, मन्त्री मंगलः पाण्डेयः, मन्त्री अशोकः चौधरी च भ
प्रशांत किशोर ने राष्ट्रीय जनतांत्रिक गठबंधन के चार बड़े नेताओं के खिलाफ लगाए भ्रष्टाचार के आरोप


पटना, 20 सितंबरमासः (हि.स.)।

जनसुराजस्य सूत्रधारः प्रशान्तः किशोरः राष्ट्रिय-जनतान्त्रिक-संघस्य चतुरङ्ग-नेतॄणां विषये नूतनानि भ्रष्टाचारोद्घाटनानि प्रस्तुतवान्। तेन क्रमशः उपमुख्यमन्त्री सम्राटः चौधरी, मन्त्री मंगलः पाण्डेयः, मन्त्री अशोकः चौधरी च भाजपा-सांसदः संजयः जायसवाल इत्येतेषां भ्रष्टाचारविषयकानि तथ्यसहितानि रहस्योद्घाटनानि कृतानि।

मंगलपाण्डेयस्य विषये तेन सूचितं यत्तस्य पत्नी उर्मिला पाण्डेयायाः पंजाब् नेशनल् बैंक् खाता संख्या १४९९०००१४१८१९ मध्ये २०१९–२०२० वर्षे द्वौ कोटिः द्वादश लक्षं रूप्यकाणि जमा जातानि। एतत् कोऽपि प्रमाणं नास्ति यत् एतेषां मूलं कुत्र। मंगलपाण्डेयः कथयामास — दिल्लीमध्ये फ्लैट् क्रीतुम् पिता-इत्यस्मात् २५ लक्षं ऋणं गृह्यते। प्रशान्तकिशोरः पृष्टवान् — “तर्हि तव पत्नीखाते एतेषां रकम् कथं आगता? यदि आगता, कथं न उद्घाटिता?” यदि मंगलपाण्डेयः प्रत्युत्तरं न दास्यति, तर्हि कथं एतेषां रकमाणां खातासु हस्तान्तरणं कृतम् इति प्रदर्शयिष्यामः।

उपमुख्यमन्त्री सम्राट् चौधरी विषये तेन अवदत् — तस्य नाम राकेश कुमार आसीत्, परं वर्तमानम् राकेश कुमार उर्फ सम्राट् चौधरी, पूर्वनाम सम्राट् कुमार मौर्य। १९९८ तमे वर्षे कांग्रेस् नेतृ सदानन्द-सिंहस्य बमद्वारा हत्या आरोपः। तं नाबालिगं कथयित्वा षष्ठमासे कारागृहात् विमुक्तः। तेन अतिरिक्तम् — असिना बिना विधानसभासदपदं धारयित्वा मन्त्रीभूत्वा, कमवयः आरोपः कृत्वा बर्खास्तः। माध्यमिकपरीक्षायाः नाम सम्राट् कुमार मौर्य, अंक २३४, असफलता, सुप्रीम् कोर्ट् १९९८ तमे वर्षे आयु निर्धारणम्। २०१० तमे वर्षे हलफनाम्ने सप्तमं कक्षां उत्तीर्णं उद्घोषितवान्। प्रशान्तकिशोरः पृष्टवान् — “उपमुख्यमन्त्री कथं वर्षे मैट्रिक् उत्तीर्णम्?”अवैधोपाधेः आरोपः।

अशोकचौधरी विषये तेन अवदत् — मुख्यमंत्रीस्य दक्षिणहस्तः, बिहारदेशे भ्रष्टाचार-रेकार्ड् स्थापितः। सन् २०१९ तमे वर्षे व्यक्तिगत् सचिवस्य योगेन्द्रदत्तनामके २३ कट्ठा भूमिं क्रीतवान्, पश्चात् अशोकचौधरीपुत्र्या शांभवी-चौधरी नामके हस्तान्तरणम् ३४ लक्ष्। आयकर-नोटिसे २५ लक्ष् प्रत्यर्पित। शांभवी-चौधरी-सगाईनन्तरं मानववैभव-विकास-ट्रस्ट् द्वारा २०० कोटि भूमिं क्रयिता। द्विवर्षे सगाई–विवाह कालखण्डे ३८.४४ कोटि रूप्यकाणां पञ्च भूमिः चेकेन क्रयिता। अशोकचौधरी एवं ट्रस्ट् सम्बन्धितजनैः मालिकाना हकः। प्रशान्तकिशोरः पृष्टवान् — “ट्रस्ट् सम्बन्धं यदि नास्ति, तर्हि अनिता जी खाता रूप्यकाणां हस्तान्तरणम् कथम्?

संजयः जायसवालस्य विषये तेन अवदत् — पेट्रोलपम्प् माध्यमेन सरकारीधन-लूटः। बेतियाशहरस्य छावनीप्रदेशे फ्लाइओवर् न निर्मीयत इत्यस्मात् बाधा। २०१५ तमे वर्षे जिला-सभापति एन.एन.शाहीं आरोपः। नगरायुक्तं पत्रे ५ कोटि रूप्यकाणां सफाई-वाहन-भुगतानम्, ज्यादातर फर्ज़ी इत्युक्तम्।

सर्वे विवरणाः न्यायालये उपस्थिताः। पत्राचारवार्तामध्ये पार्टी-प्रदेशाध्यक्षः मनोजभारती, महामन्त्री किशोरकुमारः, वरिष्ठ नेता रामबली चंद्रवंशी, एमएलसी अफाक अहमद, वरिष्ठ नेता सुधीर शर्मा च उपस्थिताः।

---------------

हिन्दुस्थान समाचार