Enter your Email Address to subscribe to our newsletters
धनबादम्, 20 सितंबरमासः (हि.स.)।
आदिवासी-समाजस्य दर्जा प्रापणाय च कुर्मिभाषायाः संविधानस्य अष्टम-अनुसूच्यां समावेशाय च मागणां कृत्वा कुर्मिसमाजेन शनिवासरात् अनिश्चितकालीनम् ‘रेल-टेका–डहर-छेका’ आन्दोलनं आरब्धम्। अस्याः अन्तर्गतं झारखण्डराज्यस्य विविधेषु रेल-स्थानकेषु रेलमार्गेषु च आन्दोलनकारीजनाः उतरितवन्तः। प्रदर्शनं कुर्वन्तः कुर्मिसमाजस्य जनाः स्वनेतॄणां नेतृत्वे पटरी-स्थले उपविष्टाः दृश्यन्ते।
अस्मिन्समये धनबाद-नगरस्य दिल्ली–कोलकाता-मुख्य-रेलमार्गे प्रधान-खनता-रेलस्थानके सहस्रशः आन्दोलनकारीजनाः ढोल-मंजीराभ्यां सह नृत्यं कृत्वा दृश्यन्ते। धनबाद-स्थानतः केवलं १० किलोमीटर-दूरीे स्थिते प्रधान-खनता-स्थानके कुर्मिसमाजस्य सहस्रशः सदस्याः घंटाभ्यः रेल-मार्गं जामितवन्तः। हस्ते पोस्टर-बैनर-ध्वजा च वहन्तः कुर्मिसमाजजनाः प्रथमं पटरी-स्थले समाजस्य ध्वजं स्थापयित्वा ततः उपविष्टाः प्रबलं प्रदर्शनं कृतवन्तः।
अस्मिन्समये आन्दोलनकारीजनाः केवलं कुर्मिसमाजस्य एकतायाः नारा एव न उद्घोषितवन्तः, किन्तु ढोल-नगाडा-मंजीरध्वनिषु सह रेलमार्गे नृत्यं अपि कृतवन्तः।
तस्मिन्नास्थले सुरक्षा-कर्मचारिणः कतिपयान् प्रदर्शनकारीजनान् हिरासतेन ग्रहितवन्तः, तथापि आन्दोलनकारीजनाः पटरी-स्थले उपविष्टाः रेलमार्गं अवरुद्ध्य आन्दोलनं सफलं कर्तुं समर्थाः अभवन्।
एवं कुर्मिसमाजस्य अस्य आन्दोलनस्य कारणेन सामान्य-यात्रिभ्यः महती क्लेशाः जाताः। कतिपय रेलयानानि घंटाभ्यः विलम्बेन विभिन्नेषु स्थानकेषु स्थगितानि, यात्रिणः च स्टेशनस्थले रेलयानेषु च अन्तर्भूताः।
उल्लेखनीयं यत् अस्य आन्दोलनस्य प्रभावः झारखण्ड-बङ्गाल-ओडिशा प्रदेशेषु स्यात् इति दृष्ट्वा विशेषचौकसी प्रवर्त्यते। झारखण्डराजधानी राञ्ची तथा जमशेदपुर-रामगढ-गिरिडीह-धनबाद इत्यादिषु प्रमुखस्थलेषु यस्य अधिकः प्रभावः स्यात् इति दृष्ट्वा रेल-प्रशासन-सुरक्षा-एजन्स्यः विशेष-सुरक्षा-व्यवस्था प्रवर्तयितुम् उद्धृताः। मुख्य-स्थानकेषु अतिरिक्त-सुरक्षा-बलं नियुक्तं, धारा १६३ (निषेधाज्ञा) अपि प्रवर्तिता।
तथापि आन्दोलनकारीजनाः रेलमार्गे उपविष्टाः आन्दोलनं सफलं कर्तुं यत्नं कुर्वन्तः दृश्यन्ते। वास्तवतः आन्दोलनकारीजनाः मुख्य-स्थानकेषु लक्ष्यम् न कुर्वन्तः, किन्तु दुर्गमग्रामीण-प्रदेशेषु लघु-लघु रेल-स्थानकेषु च पटरीमार्गे लक्ष्यम् करोतु।
---------------
हिन्दुस्थान समाचार