Enter your Email Address to subscribe to our newsletters
काेलंबाे, 20 सितंबरमासः (हि.स.)।
श्रीलंका-संसदः भोजनालये भोजनं दूषितं तथा मालिन्ययुक्तं निर्मीयते, यत् सर्वे सांसदाः खादित्वा आनन्दन्ते, तर्हि सामान्यजनस्य भोजनस्य विषये किं कथनीयम्।
संसदोऽध्यक्षो डॉ. जगत-विक्रमरत्ने उद्घाटितवान् यत् संसद् स्थाप्यते समये ४० वर्षाणां मध्ये कश्चित् जनस्वास्थ्य-निरीक्षकः संसद-भोजनालयस्य निरीक्षणं न कृतवान्, यत् खाद्य-सुरक्षायाः विषये गंभीर-चिन्ता सृजति। सः उद्घाटितवान् यत् तत्र भोजनं निर्मातुं प्रयुज्यमानानि उपस्कराणि मानव-भोजनाय अनुपयुक्ताः आसन्।
सः उक्तवान्—“संसद् सर्वोच्च संस्था अस्ति यत्र देशस्य विधेयकाः निर्मीयन्ते। यदि एषा स्थले भोजनं मालिन्येन युक्तं भवति तथा सांसदाः तत् खादित्वा रोगिणः स्युर्हि, तर्हि अत्यन्त गंभीरः परिस्थितिः स्यात्।
डॉ. विक्रमरत्ने उद्घाटितवान् यत् कैंटीनमध्ये मूषकाः तथा तिलचट्टाः दृष्टाः, यदा भोजनपाक-पात्राणि भङ्गानि, विकृतानि, दागयुक्तानि च आसन्। रसोइ-स्थितिं दृष्ट्वा सः संसद् मध्ये सलादं खादितुं अपि निषेधं कृतवान्।
संसदि केवलं खाद्य-द्रव्याणां मूल्यवृद्धिः पर्याप्तः न भवति। तत्स्थले किं पाक्यते इत्यस्य विषये अपि सूक्ष्म-परीक्षणं कर्तव्यम्। अध्यक्षः उद्घाटितवान् यत् कैंटीनं प्रथमवारं अप्रैले निरीक्षितम्, यदा सः बत्तरामुल्ला-स्वास्थ्य-चिकित्सा-अधिकारी तथा पीएचआई-टीमेन सह भोजनालयंगत्वा निरीक्षितवान्।
डॉ. विक्रमरत्ने उक्तवान्—“यदा मरम्मत आरभ्यते तदा कतिपय अधिकारी असन्तुष्टाः आसन्, कतिपय मजाकरूपेण मां ‘मिस्टर पीएचआई’ अपि इति सम्बोधितवन्तः। किन्तु अहम् एतां परिस्थितिं स्वीकृतवान्। चत्वारिंशद्वर्षाणि संसद् अन्यराज्यवत् आचालितम्। अद्य अस्माभिः तस्य परिवर्तनं आरभ्यते।
-----------
हिन्दुस्थान समाचार