तमिलनाडुराज्ये प्राचीनतमं तमिलसभ्यतायाः अध्ययनार्थं समुद्रे शोधकार्यस्य आरम्भः।
चेन्नैई, २० सितम्बरमासः (हि.स.)। तमिलनाडुराज्ये पुरातत्वविभागस्य भारतीयसागरीयविश्वविद्यालयस्य च साहाय्येन तमिलसभ्यतायाः प्राचीनतमत्वस्य अन्वेषणं अध्ययनं च गहने समुद्रे शोधकार्येण आरभ्यते। अस्य विषये सूचनां राज्यपुरातत्व–मन्त्रीथंगमथेन्नारसु शनिवासरे
आइए पूमपुकर की महिमा को उजागर करें - मुख्यमंत्री स्टालिन को गर्व है..


चेन्नैई, २० सितम्बरमासः (हि.स.)। तमिलनाडुराज्ये पुरातत्वविभागस्य भारतीयसागरीयविश्वविद्यालयस्य च साहाय्येन तमिलसभ्यतायाः प्राचीनतमत्वस्य अन्वेषणं अध्ययनं च गहने समुद्रे शोधकार्येण आरभ्यते। अस्य विषये सूचनां राज्यपुरातत्व–मन्त्रीथंगमथेन्नारसु शनिवासरे दत्तवान्। राज्यमुख्यमन्त्री एम्.के. स्टालिनः अपि अस्मिन् विषये हर्षं व्यक्तवन्तः।

मुख्यमन्त्री स्टालिनः स्वसामाजिक–माध्यम–पोस्टे अवदत्—अधःभागः अस्माकं मातृभूमिः। वयं लोहेन प्राचीनतमतां जगति प्रकाशयामः। अस्माकं सर्वकार: तमिलनाडुराज्यस्य सनातनं पुरातनं च कला-संस्कृतिं साहित्यं च रक्षयितुं, संवर्धयितुं विस्तारयितुं च प्रतिज्ञाताः।राज्यसर्वकारेण विभिन्नपहलान् योजनाः च प्रवर्तयति, यस्मिन् ऐतिहासिकयुगानां शोधः प्रचारः च सम्मिलितः।

मुख्यमन्त्री–पोस्ट तस्मिन् समये जातः यदा मयिलादुथुराई–जनपदस्य पूमपुकरस्थले गहनसमुद्रे उत्खननकार्यं आरभ्यते। राज्यसर्वकार: पूर्वमेव घोषणां कृतवान् यत् वित्तवर्षे २०२५–२०२६ पूमपुकरात् नागपट्टिनमपर्यन्तं गहनसमुद्रे उत्खननकार्यं भविष्यति।

पुरातत्वमन्त्री थंगमथेन्नारसु अवदत् यत् तमिलनाडुराज्यस्य पुरातत्वविभागेन भारतीयसागरीयविश्वविद्यालयस्य साहाय्येन वर्तमानमयिलादुथुराईजनपदस्य “पूम्पुकर” (अधुना कावेरी–पूमपट्टिनम इत्युच्यते) इत्यस्मिन् प्राचीनतमं तमिल–सभ्यतायाः अन्वेषणं अध्ययनं च आरभ्यते। एषः स्थानः मुवेंद्रकालस्य संगमसाहित्यस्य संगमोत्तरमहाकाव्यानां च प्रसिद्धः समुद्रीयव्यापारबंदरगाहः आसीत्।

अस्मिन शोधकार्ये प्रोफेसर-के.राजनः पुरातत्वविभागस्य संयुक्तनिदेशकः शिवानन्दः च सहित: विशेषज्ञदलः कार्यं कृतवान्। पुरातत्वमन्त्री तस्मिन् गहनसमुद्रे तमिल–इतिहासस्य अन्वेषणस्य छायाचित्राणि अपि प्रदर्शितवन्तः।

हिन्दुस्थान समाचार / Dheeraj Maithani