Enter your Email Address to subscribe to our newsletters
कठुआ, 20 सितंबरमासः (हि.स.)।
डी.सी. कठुआ राजेश शर्मा नामकः जम्मू-कश्मीर भवन एवं अन्यनिर्माण श्रमिककल्याणपरिषदः अधीन भवननिर्माणादीनां श्रमिकाणां पञ्जीकरणप्रगत्याः समीक्षा कृतेन सभा अध्यक्षतां कृतवान्।
आरम्भे उपायुक्तेन उक्तम् यत् पात्रनिर्माणश्रमिकानां पञ्जीकरणं वर्धयितुं सर्वैः सम्बन्धितैः विभागैः समन्वितप्रयासाः आवश्यकाः, यथा ते एषा योजनायाः लाभान् लभेत। उपायुक्तेन निर्देशः कृतः यत् गतवर्षे अनिवार्य ९० दिने रोजगार पूरितमनरेगा जॉब-कार्ड् धारकानां विशेषसत्कारः क्रियेत।
ततः डी.आई.सी. महाप्रबंधकं उद्योगेषु निर्माणसम्बद्धकर्मेषु लग्नानां श्रमिकानां परिचयार्थं निर्देशितम्, तथा बी.डी.ओ. स्वाधिकारक्षेत्रे लक्षितलाभार्थिनां चिन्हनं करणे तथा तान् सङ्गठयितुं निर्देशितः।
उपायुक्तेन क्षेत्रीयपञ्जीकरणाभियानस्य प्रगतिं मूल्याङ्कनाय साप्ताहिकसमीक्षा आयोजयितुं अपि आवाहनं कृतम्।
पञ्जीकरणलाभान् प्रकाशयन् डी.सी. उक्तवान् यत् १० रुप्यकाणां योगदानं कृत्वा पञ्जीकृतः श्रमिकः स्वपुत्र-पुत्रिकायै छात्रवृत्तिः, चिकित्सा साहाय्यम्, चान्ये कल्याणकारी प्रावधानानि च लभेत।
कठुआसहायकश्रमायुक्ता पीयूषा खजूरिया सभा मध्ये जे.के.बी.ओ.सी.डब्ल्यू.डब्ल्यू.बी. अन्तर्गत पञ्जीकरणार्थ आवश्यकशर्ताः विषये विवरणं प्रदत्तवन्त्या। सा उक्तवती यत् सम्बन्धितं बी.डी.ओ. द्वारा निर्गतं रोजगारसाक्ष्यं (९० दिने रोजगार) धारयित्वा यः कश्चन श्रमिकः, आधारं च अन्यदस्तावेजान् समर्पयित्वा, पञ्जीकरणाय अर्हः।
सा अपि उक्तवती यत् लक्षितलाभार्थिनः कवरेज सुनिश्चिताय ब्लॉकवारं शिविराणि आयोज्यन्ते। योजनायाः कल्याणकारीलाभप्राप्त्यर्थं पञ्जीकरणं अनिवार्यम्।
---------------
हिन्दुस्थान समाचार