कोकराझार ज़िलायाः शक्ति आश्रमे जुबिन गर्गाय अददात् श्रद्धांजलिम्
कोकराझारः (असमः), 20 सितंबरमासः (हि.स.)।असमराज्यस्य जनानां हृदयेषु स्वप्रतिभया राज्यं कृतवान् प्रसिद्धः पार्श्वगायकः अभिनेताच जुबिन्गर्गः निधनं प्राप्तवान्। तस्मिन् प्रसङ्गे सर्वत्र राज्ये शोकतरङ्गः व्याप्यते स्म।अस्मिन् अनुक्रमे गतरात्रौ कोकराझारजिल
कोकराझार ज़िले के शक्ति आश्रम में जुबिन गर्ग को श्रद्धांजलि, आक्रासू ।


कोकराझार ज़िले के शक्ति आश्रम में जुबिन गर्ग को श्रद्धांजलि, आक्रासू ।


कोकराझारः (असमः), 20 सितंबरमासः (हि.स.)।असमराज्यस्य जनानां हृदयेषु स्वप्रतिभया राज्यं कृतवान् प्रसिद्धः पार्श्वगायकः अभिनेताच जुबिन्गर्गः निधनं प्राप्तवान्। तस्मिन् प्रसङ्गे सर्वत्र राज्ये शोकतरङ्गः व्याप्यते स्म।अस्मिन् अनुक्रमे गतरात्रौ कोकराझारजिलान्तर्गतशक्ति-आश्रमस्थले आक्रासू-नामकसंस्थया लोकप्रियकलाकारस्य हृदयस्पर्शिगायकस्य च जुबिन्गर्गस्य आकस्मिकमृत्यौ गम्भीरः शोकः व्यक्तः। कार्यक्रमे तस्य चित्रे दीपप्रज्वलनं कृत्वा श्रद्धाञ्जलिः समर्पिता।तस्मिन् अवसरे आक्रासू-अध्यक्षः द्विपेनरायः, उपदेशकः विष्णुज्योति-रायः, एस्‌वाईजी महाविद्यालयस्य प्राचार्यः हाकिम् अली प्रमाणिकः, कोच-राजबंशी-साहित्य-सभा-महासचिवः कमलकुमारबर्मन्, फकीराग्राम-उच्चतरमाध्यमिक-विद्यालय-प्राचार्या उर्मिलाराय, कलाकारौ धरित्रीराय-हिमिकादेवी इत्यादयः अनेके गणमान्यजनाः उपस्थिताः आसन्।सर्वे वक्तारः जुबिन्गर्गस्य सङ्गीतिक्षेत्रे योगदानं स्मृत्वा अवदन् यत् “तस्य निधनात् केवलं असमराज्ये न, अपि तु समग्रे उत्तरपूर्वभारते अपि सांस्कृतिकजगतः अमूल्यरत्नं नष्टम्। सह तेन सह जुबिन्गर्गाय भारतरत्न-सम्मानः प्रदेयः इति प्रतिज्ञां कृत्वा भारतसरकारं प्रति निवेदनमपि कृतवन्तः।

---

हिन्दुस्थान समाचार