वरिष्ठ पत्रकार कुमारो जातो हिंदी सलाहकार समितेः सदस्यः
रांची,20 सितंबरमासः (हि.सं.)वरिष्ठपत्रकारः विनयकुमारः केन्द्रीयवस्त्रमन्त्रालयस्य हिन्दी–सलाहकार–समित्याः सदस्यः मनोनितःकेन्द्र–सर्वकारेण वरिष्ठः पत्रकारः विनयकुमारः केन्द्रीयवस्त्रमन्त्रालयस्य हिन्दी–सलाहकार–समित्याः सदस्यरूपेण मनोनीतः। अस्य समितेः
फ़ाइल फ़ोटो विनय कुमार पैरक


रांची,20 सितंबरमासः (हि.सं.)वरिष्ठपत्रकारः विनयकुमारः केन्द्रीयवस्त्रमन्त्रालयस्य हिन्दी–सलाहकार–समित्याः सदस्यः मनोनितःकेन्द्र–सर्वकारेण वरिष्ठः पत्रकारः विनयकुमारः केन्द्रीयवस्त्रमन्त्रालयस्य हिन्दी–सलाहकार–समित्याः सदस्यरूपेण मनोनीतः। अस्य समितेः अध्यक्षः केन्द्रीयवस्त्रमन्त्री गिरिराजसिंहः स्यात्।

समित्याः पुनर्गठनम्

वस्त्रमन्त्रालयस्य उप–महानिदेशकः अखिलेशकुमारः संकल्पं निर्गत्य अवदत् यत्—समितेः पुनर्गठनं कृतम्। अस्य समितेः अध्यक्षः गिरिराजसिंहः (केन्द्रीयवस्त्रमन्त्री) पदेन, तथा केन्द्रीयवस्त्र–राज्यमन्त्री पवित्रः मार्घेरिटा उपाध्यक्षः। अस्याम् समितौ लोकसभाया: राज्यसभायाः च अनेके सदस्याः, भारतीय–प्रशासनिकसेवायाः सचिव–अध्यक्ष–स्तरीयाः अधिकारीणः अपि सदस्यरूपेण सम्मिलिताः।

विनयकुमारस्य पूर्व–भूमिकाःविनयकुमारः बिहार–झारखण्डयोः अनेकेषु दैनिक–समाचारपत्रेषु कार्यं कृतवान्। तेन पूर्वं अपि केन्द्र–सरकारस्य उपभोक्तामामले, खाद्य–सार्वजनिक–वितरणे, ग्रामीण–विकासे, इस्पात–मन्त्रालये च विविधानां समितीनां सदस्यरूपेण भूमिका निभिता। सः सूरीनाम–देशे सम्पन्ने सप्तमे विश्व–हिन्दी–सम्मेलने अपि पत्रकाररूपेण सहभागी आसीत्।

---

विनयकुमारस्य अभिव्यक्तिः

विनयकुमारः प्रधानमन्त्री नरेन्द्रमोदीं, केन्द्रीयवस्त्रमन्त्री गिरिराजसिंहं च धन्यवादं प्रकट्य अवदत्—यो विश्वासः मयि प्रकटितः, तस्मिन् पूर्णतया खरो भवितुं प्रयत्नं करिष्यामि।व्यक्तिगत–परिचयःविनयकुमारः मूलतः बिहार–राज्यस्य जमुई–जनपदस्य खैरा–प्रखण्डे स्थितं खैराग्रामं निवासी अस्ति।

---------------

हिन्दुस्थान समाचार