मुकुट पूजनेन सह सीखडस्य 176तमायाः रामलीलायाः शुभारंभः
मीरजापुरम्, 20 सितंबरमासः (हि.स.)।सीखटप्रदेशस्य ऐतिहासिक-सांस्कृतिक-धरोहररूपेण प्रसिद्धा प्राचीनरामलीला शुक्रवासररात्रौ विधिवत् मुकुटपूजनम् कृत्वा आरब्धा। पञ्चदशदिनपर्यन्तं प्रचलन्ती सा रामलीला स्वीयेन अद्भुतवादन-गायन-मञ्चन-शैल्येन ख्याति-विशेषं धारय
मुकुट पूजन के साथ आरम्भ हुई सीखड़ की रामलीला


मीरजापुरम्, 20 सितंबरमासः (हि.स.)।सीखटप्रदेशस्य ऐतिहासिक-सांस्कृतिक-धरोहररूपेण प्रसिद्धा प्राचीनरामलीला शुक्रवासररात्रौ विधिवत् मुकुटपूजनम् कृत्वा आरब्धा। पञ्चदशदिनपर्यन्तं प्रचलन्ती सा रामलीला स्वीयेन अद्भुतवादन-गायन-मञ्चन-शैल्येन ख्याति-विशेषं धारयति। वैदिकमन्त्रौच्चारणमध्येम् आचार्यः धैर्यनारायणमिश्रः भगवान् श्रीराम-लक्ष्मण-सीतायाः मुकुटं सह रामचरितमानसस्य पूजनं कृतवान्। ततः पात्रेभ्यः तिलकं कृत्वा मञ्चनस्य आरम्भः सम्पन्नः।

एषा रामलीला वाराणस्याः प्रसिद्धरामनगररामलीलायाः अनुरूपेण आयोज्यते, किन्तु अस्याः विशेषता अस्ति—यत् पृथक् पृथक् स्थलेषु मधुरसंगीत-स्वरलहरीभिः सह मञ्चनं विधीयते।

षोडशशत्षट्षष्टितमे वर्षे आरभ्य अद्यावत् निरन्तरं प्रवहमानायां अस्यां रामलीलायाम् प्रतिवर्षं सहस्रशः श्रद्धालवः लीला-प्रेमिणश्च आगच्छन्ति।

अस्मिन् कार्यक्रमे प्राचीनरामलीलासमितेः संरक्षकः राधेश्यामचतुर्वेदी, अध्यक्षः मुकेशपाण्डेय-सौरभः, प्रबन्धकः अभयशंकरचतुर्वेदी, उपाध्यक्षौ धर्मेन्द्रपाठक-योगेश्वरत्रिपाठी, कोषाध्यक्षः उमेशपाण्डेय, मन्त्री गुड्डूपाण्डेय इत्यादयः अन्ये पदाधिकारी, विशालदर्शकसमूहश्च उपस्थिताः आसन्।

---

हिन्दुस्थान समाचार