Enter your Email Address to subscribe to our newsletters
कोलकाता, 20 सितम्बरमासः (हि.स.)। बहुचर्चिते शिक्षकनियुक्तिघोटले महत्त्वपूर्णः प्रकाशः समुपस्थितः। पश्चिमबङ्गविद्यालय-सेवा-आयोगस्य (WBSSC) पूर्वाध्यक्षः चित्तरञ्जन-मण्डलः स्वब्यानेन सीबीआई-संस्थायै निवेदितवान् यत् तृणमूलकाङ्ग्रेस्-दलस्य महासचिवः पूर्वमन्त्री च पार्थ-चटर्जी नामकः शिक्षाविभागस्य दायित्वग्रहणात् पूर्वमेव अनियमितनियुक्तिषु दबावं कर्तुं आरब्धवान्। मण्डलस्य एषः निवेदनः सीबीआई-विशेषन्यायालयेऽपि प्रस्तुतः।
मण्डलस्य वचनानुसारं सः २०११ तः २०१३ पर्यन्तं आयोगस्य अध्यक्षपदे आसीत्। तस्मिन्समये पार्थ-चटर्जी उद्योग-वाणिज्य-विभागस्य दायित्वं धारयामास, शिक्षाविभागस्य पुनः वर्तमानमन्त्री ब्रात्य-बसु नामकः दायित्ववानासीत्। मण्डलः अवदत् यत् बसु कदापि अवैधानिकनियुक्तिषु दबावं न कृतवान्, किन्तु चटर्जी च तदानीन्तनतृणमूलमहासचिवः राज्यसभासदस्यश्च मुकुल-रायः इत्येतयोः पक्षतः निरन्तरं दबावः जातः। तस्मात् सः चतुर्वर्षीयकार्यकालं न पूरयित्वा द्विवार्षिकं षन्मासान्ते एव पदत्यागं कर्तुं निर्णयं कृतवान्।
साक्ष्यदाने समये प्रतिपक्षस्य वकीलः मण्डलम् अपृच्छत् — “किं भवान् कस्यचित् राजनैतिकदल्याः घोषणापत्रसमितौ सम्बद्धः आसीत्?” इत्यत्र मण्डलः स्वीकृतवान् यत् २०१९ आमचुनावात् पूर्वं सः भाजपा दलं प्रविष्टवान्, २०२४ लोकसभाचुनावाय घोषणापत्रसमितेः सदस्यः अपि अभवत्। तथापि सः स्पष्टं जगाद् — “नियुक्तिघोटलसम्बद्धं मम निवेदनं भाजपा-दले स्थितस्य मया न दत्तम्, मयि च कश्चन दबावः नासीत्” इति।
अस्मिन् प्रकरणे साक्षिणां निवेदनलेखनप्रक्रिया शनिवासरं सोमवासरं च प्रवर्तिष्यते। तदनन्तरं अभियोजनपक्षस्य प्रतिपक्षस्य च दलीलाः प्रतिदलीलाश्च न्यायालये प्रवर्तिष्यन्ते।सीबीआई-कार्यालयस्य एकः अधिकारी अवदत् — “मण्डलस्य निवेदनं अतीव महत्त्वपूर्णम्, विशेष-टीकास्वरूपेण न्यायालये प्रस्तुतम्। सम्पूर्णअनुसन्धानं अस्मिन् एव बिन्दौ केन्द्रितम् अस्ति यत् अस्य भ्रष्टाचारस्य केन्द्रे पार्थ-चटर्जी एव सन्ति।
हिन्दुस्थान समाचार