मध्यप्रदेशे वातावरणस्य प्रबलं तन्त्रं दुर्बलं जातम्, आगामीचतुर्दिनानि लघुवृष्टेः क्रमः प्रवर्तिष्यते
प्रदेशे अद्यावधि अस्मिन् वर्षाकाले ४३.५ अङ्गुलवृष्टिः जाता। भोपालम्, 20 सितम्बरमासः (हि.स.)। मध्यप्रदेशे वातावरणस्य प्रबलतन्त्रं दुर्बलं जातम्। अतः प्रदेशे अधुना लघुवृष्टेः क्रमः प्रवर्तमानः अस्ति। सितम्बरमासः अयं प्रदेशे वर्षाकालस्य अन्तिमपदं अस्ति
मौसम (फाइल फोटो)


प्रदेशे अद्यावधि अस्मिन् वर्षाकाले ४३.५ अङ्गुलवृष्टिः जाता।

भोपालम्, 20 सितम्बरमासः (हि.स.)। मध्यप्रदेशे वातावरणस्य प्रबलतन्त्रं दुर्बलं जातम्। अतः प्रदेशे अधुना लघुवृष्टेः क्रमः प्रवर्तमानः अस्ति। सितम्बरमासः अयं प्रदेशे वर्षाकालस्य अन्तिमपदं अस्ति, यत्र औसततः षट्—अष्टदिनेषु वृष्टिः लिख्यते। मौसमविभागस्य वचनं यत् अद्य शनिवासरे राज्ये मेघाः व्याप्ताः भविष्यन्ति तथा सम्पूर्णदिवसं गर्जन-विद्युत्सहितं क्वचित्कचित्वृष्टिः क्रमः प्रवर्तते। कस्यचित् स्थले महावृष्टेः सञ्चिकित्सा (सचेतना) नास्ति।

मौसमविभागस्य अनुसारं, उत्तर-दक्षिणस्य रेखा-तन्त्रं प्रदेशं गच्छति। तत्रैव, उत्तर-दक्षिणभागयोः द्वौ चक्रवातौ अपि सक्रियौ स्तः, किन्तु तौ प्रबलौ न स्तः। अतः आगामीचतुर्दिनेषु महावृष्टिः क्रमः न भविष्यति। तथापि, स्थानीयतन्त्रस्य सक्रियतया कुतश्चित् स्थले तीव्रवृष्टिः अपि सम्भवति। शुक्रवासरे दशाधिकजनपदे वृष्टिः जाता। छतरपुरस्य खजुराहो, बडवानीस्य सेंधवा च स्थलेषु तीव्रवृष्टिः जाता। एबीमार्गस्थिते बिजासनघाटक्षेत्रे अर्धहोरायाम् अतीवतीव्रवृष्टिः अभवत्। तत्रैव खजुराहोस्थस्य रनगुवांबन्धस्य त्रयः द्वाराः उद्घाटिताः।

अस्मिन् पक्षे राजधानीभोपालस्य भदभदाबन्धस्य एकः द्वारः पुनः उद्घाटितः। अस्मिन् ऋतौ चतुर्वारं द्वाराः उद्घाटिताः। भोपालनगर्यां सायं तीव्रवृष्टिः अभवत्। बैतूलप्रदेशे स्वाङ्गुलद्विकपलाधिकवृष्टिः अभवत्, रतलाम-छिन्दवाडायां च प्रत्येके १-१ अङ्गुलवृष्टिः जाता। नर्मदापुरस्य पचमढी, शिवपुरी, जबलपुर, छतरपुरस्य नौगांव, सीधी, बडवानी च स्थलेषु अपि लघुवृष्टिः अभवत्। प्रदेशे अस्मिन् वर्षाकाले औसतं ४३.५ अङ्गुलवृष्टिः जाता, या सामान्यवृष्टेः ७.५ अङ्गुलाधिकम्। मौसमवैज्ञानिकाः वदन्ति यत् अन्तिमसप्ताहे समग्रप्रदेशे तीव्रवृष्टेः अन्यः क्रमः आरभ्यते।

प्रदेशे तापमानविषये यत्, अधिकतमं तापमानं २६ अंशसेल्सियस्, न्यूनतमं २२ अंशसेल्सियस् इत्यासन्नं भविष्यति। आर्द्रतास्तरं ८०–९० प्रतिशतं प्राप्तुं शक्यते, येन दाहयुक्ता आर्द्रता अनुभूयते।

हिन्दुस्थान समाचार / Dheeraj Maithani