Enter your Email Address to subscribe to our newsletters
रांची, 20 सितंबरमासः(हि.स.)। सामाजिकसंस्था समर्पण चैरिटेबल् ट्रस्ट् तथा रिलेशन्स् इत्ययोः पक्षेण कस्तूरबा गांधी बालिका विद्यालये, कांके, पञ्चदिवसीया कृत्रिमबुद्धि (Artificial Intelligence – ए.आई.) कार्यशालायाः समापनम् शनिवासरे संपन्नम्।
अस्मिन अवसरे कक्षा-दशात् द्वादशपर्यन्तं सयुज्य सैकडोऽधिकाः छात्रिकाः कृत्रिमबुद्धेः सूक्ष्मतां अवगतम्। ततः छात्रिकाः प्रशस्तिपत्रैः सम्मानिताः।
अमन इत्यनेन उक्तं यत् पञ्चदिवसीया कार्यशालायाम् छात्रिकाः ए.आई.-स्यानुशीलनम्, तस्य लाभाः, संभाविताः च चुनौतयः विस्तरेण जानातुं शक्नुवन्ति। बालिकाः व्यावहारिकरूपेण अवगतम् यत् ए.आई. कथं मानवबुद्धेः अनुकरणं कुर्वन् दत्तांशस्य आधारः शिक्ष्य स्वयम् उत्तमं करोति।
विद्यालयस्य कम्प्यूटरशिक्षकः सतीशः नायकः तथा रांची विश्वविद्यालयस्य मास् कम्युनिकेशन् छात्रा ऋषिका कुमारी संयुक्तरूपेण उक्तवन्तः यत् ए.आई. बालिकाणां बौद्धिकशक्तिं तीव्रतरां करोति, रचनात्मकता च सहानुभूति आधारितकर्मेषु ध्यानं केन्द्रयितुं अवसरं ददाति। तथापि अस्मिन् बेरोज़गारीतुल्याः परिस्थितयः अपि सन्ति, येषु विषये छात्रिकाः मतानि विहितवन्तः।
समापनसमारोहे विद्यालयस्य प्राचार्या अंजली गांगुली, समर्पण चैरिटेबल ट्रस्ट्– मैनेजिंग् ट्रस्टी: आनंद् केडिया, उमेश् केडिया, स्मिता केडिया, रिलेशन्स् निदेशकः आशुतोष् द्विवेदी, रंगकर्मी ऋषिकेश् लालः, रेशमा परवीन् च अन्याः शिक्षकाः तथा बहवः छात्रिकाः उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार