Enter your Email Address to subscribe to our newsletters
प्रयागराजः, 20 सितंबरमासः (हि.स.)। इलाहाबाद-उच्चन्यायालयेन मद्य-तस्करी-संबद्धं एकं आपराधिक-प्रकरणं निरस्तुं याचनायां श्रवणं कृत्वा प्रथमा-अन्वेषण-प्रतिवेदनम् (एफ॰आइ॰आर्)तथा अधिग्रहण-मेमो मध्ये अभियुक्तस्य जातेः उल्लेखप्रथा त्वरितं परित्याज्या इति उक्तम्। न्यायमूर्ति विनोद-दिवाकरः स्व-विस्तीर्ण-निर्णये अस्याः प्रथायाः वैधानिकभ्रान्तित्वम् अपि च अभिज्ञान-प्रोफाइलिङ्ग् स्वरूपं निरूप्य उक्तवान् यत् एषा संवैधानिक-नैतिकतां दुर्बलयति, भारतस्य संवैधानिक-लोकतन्त्रस्य च गम्भीरं आव्हानं जनयति।
न्यायालयेन प्रदेश-सरकारं प्रति आदेशः दत्तः यत् आरक्षक-प्रपत्रिकरण-प्रक्रियासु व्यापकाः परिवर्तनाः क्रियेरन्। न्यायालयेन आधिकारिक-प्रपत्रेभ्यः अभियुक्तानां, मुखवृत्तानां, साक्षिणां च जाति-संबद्धाः सर्वे स्तम्भाः प्रविष्टयः च अपास्यन्ताम् इति निर्दिष्टम्। न्यायालयेन प्रवीण-छेत्री इति नामकस्य व्यक्तेः याचनां खण्डितवान्, यस्यां सः स्वस्य विरुद्धं मद्य-अवैधव्यापारप्रकरणे आपराधिक-कार्यवाहीं निरस्तुं याचितवान् आसीत्।
मामलस्य तथ्येषु प्रवीण-छेत्री आवेदानं प्रस्तुत्य मुकदमे आपराधिक-कार्यवाहीं निरस्तुं याचितवान्। इटावा-जसवंतनगर-स्थानके अस्य प्रकरणस्य विषयः। अभियोजन-पक्षस्य कथनानुसारं 29 अप्रेल् 2023 दिनाङ्के पुलिस-दलः स्कॉर्पियो-यानं निरोध्य तस्मिन् प्रवीण-छेत्री सहितं त्रयः व्यक्तयः गृहीताः। यानस्य तलाशी-कर्मणि 106 शिशिर-पात्राणि (व्हिस्की) उपलभ्यन्ते, यत्र केवलं हरियाणायाम् एव बिक्रीकरणीयम् इति लिखितम् आसीत्। सह प्रच्छन्-संख्या-फलकाः अपि प्राप्ताः। जब्ती-मेमो मध्ये अभियुक्तानां जातयः माली, पहाड़ी-राजपूत, ठाकुर इति लिखिताः। तेषां सूचना-आधारेण अन्यत् यानं निरुद्धं, तस्मात् 254 शिशिर-पात्राणि मद्यस्य उपलभ्यन्ते। द्वितीय-यानस्य स्वामिनः पहचानं पंजाबी-पराशर, ब्राह्मण-जातिभ्यः सह कृतम्। अभियुक्तैः हरियाणात् बिहारं प्रति मद्यस्य तस्करी-कर्म कृतं, प्रवीण-छेत्री च स्वस्य दलनेता इति स्वीकृतम्।
उच्चन्यायालयेन अस्य प्रकरणस्य एफ॰आइ॰आर् तथा जब्ती-मेमो मध्ये अभियुक्तस्य जातेः उल्लेखे कठोरं अप्रसादं व्यक्तम्। एषां प्रथायाः विषये डीजीपी-कृतानि तर्काणि आलोचितानि, जाति-आधारित-परिचयेभ्यः उत्पन्नं मानसिकं सामाजिकं च हानिं प्रति दूरगामी-टिप्पण्यः अपि कृताः। न्यायालयेन आधार-पत्रम्, अङ्गुलिचिह्नानि, दूरभाष-कैमरा इत्यादीनां आधुनिक-साधनानाम् युगे परिचये जाति-निर्भरता वैधानिकीभ्रान्तिः इति निरूपितम्। एषः तर्कः यत् प्रपत्राः केवलं केन्द्रीय-सरकारा द्वारा परिवर्तनीयाः, न्यायालयेन अस्थिरः इति उक्तम्, यतः संविधानतः आरक्षकराज्य-विषयः अस्ति, यस्य अधिकारः जाति-विहीन-समाजस्य संवैधानिक-लक्ष्यं प्राप्तुं प्रपत्रेषु परिवर्तनं कर्तुं अस्ति।
अदालतेन डीजीपी-कर्मणः तीव्रा आलोचना कृता, उक्तं च यत् सः स्वयम् एव संवैधानिक-नैतिकतायाः विलग्नः पुलिस-कर्मचारी इव आचरत्, अन्ते च वर्दीधारी-नौकरशाहः इव निवृत्तः। न्यायालयेन एतत् वास्तवतः दुर्भाग्यपूर्णं मन्यते यत् तस्य कर्मणः रक्षणं कृतम्, विभागीय-अन्वेषणं संवैधानिक-मूल्यानां च संवेदनं न कृतम्। न्यायालयेन उक्तं च यत् 2047 पर्यन्तं विकसित-राष्ट्रस्य दृष्टिकोंणं प्राप्तुं जाति-नाशः अस्माकं राष्ट्रीय-अजन्डस्य केन्द्र-भागः भवितव्यः।
उच्चन्यायालयेन आदेशः प्रदत्तः यत् अपराध-विवरण-प्रपत्रे, गिरफ्तारी/न्यायालय-समर्पण-मेमो, आरक्षक-अन्तिम-प्रतिवेदने च सर्वेषु पुलिस-प्रपत्रेषु जाति-अथवा-जनजाति-संबद्धाः प्रविष्टयः अपास्यन्ताम्। सर्वेषु प्रपत्रेषु पिता/पति-नामेन सह माता-नाम अपि जोड्यताम्। सर्वेषु आरक्षक-स्थानकेषु सूचनाफलके अभियुक्तानां नाम्नः समीपे जाति-स्तम्भः त्वरितं अपास्यताम्। जाति-महिमामण्डनं कुर्वन्ति वा क्षेत्रं जातिगत-प्रदेशं सम्पत्तिं वा घोषितवन्तः यानि चिह्नफलकानि सन्ति, ते तुरन्तं निष्कास्यन्ताम्, भविष्ये च पुनःस्थापना-निषेधाय औपचारिकः विनियमः कर्तव्यः।
अदालतेन केन्द्रीय-सर्वकारं प्रति अपि उक्तं यत् केंद्रीय-मोटर-यान-नियमाः परिवर्त्यन्ताम्, यथा सर्वेषु यानेषु जाति-आधारित-उद्घोषणा परिचायकाः च निषिद्धाः भवन्ति। सोशल्-मीडियायाम् जाति-महिमामण्डनं कुर्वन्ति, द्वेषं प्रसारयन्ति च सामग्रीषु विरुद्धं क्रिया करणीयम्। आईटी-नियमाः दृढीकृत्यताम्। सह नागरिकानाम् उल्लंघन-प्रकरणस्य निवेदनाय पर्यवेक्षण-यन्त्रं संस्थाप्यताम्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता