दुर्गापूजया प्राक् पिहितं डुआर्स इत्यस्य कोहिनूर चायोद्यानं, संकटे 900 श्रमिकाः
अलीपुरद्वारम्, 20 सितंबरमासः (हि.स.)। दुर्गापूजायाः पूर्वसमीपे डुआर्स् प्रदेशे कोहिनूर्-चाय-बागानम् समाप्यत। बोनसस्य विषयेन श्रमिकाणां च प्रबन्धनस्य च मध्ये विवादस्य कारणेन शुक्रवासरे निशायां मालिकपक्षेण बागानं त्यज्यतु इति नोटिस् प्रदत्तः। तत्पश्चा
दुर्गापूजया प्राक् पिहितं डुआर्स इत्यस्य कोहिनूर चायोद्यानं, संकटे 900 श्रमिकाः


अलीपुरद्वारम्, 20 सितंबरमासः (हि.स.)।

दुर्गापूजायाः पूर्वसमीपे डुआर्स् प्रदेशे कोहिनूर्-चाय-बागानम् समाप्यत। बोनसस्य विषयेन श्रमिकाणां च प्रबन्धनस्य च मध्ये विवादस्य कारणेन शुक्रवासरे निशायां मालिकपक्षेण बागानं त्यज्यतु इति नोटिस् प्रदत्तः। तत्पश्चात् शनिवासरे प्रातःकालात् बागाने कर्मणि ठप्पता जातः।

सर्वसन्नियुक्ते अप्रत्याशिते निर्णयेन लगभग ९०० चाय-श्रमिकाः रोजगारविहीनाः अभवन्। मालिकपक्षेण जिलाधिकारीं च विभिन्न-श्रमिक-यूनियन्स् च पत्रेण सूचितम् — ते बागानात् स्थलत्यक्तवन्तः। प्रबन्धनं उक्तवान् — दुर्गापूजा-बोनसः ८.३३% दरात् प्रदातुं ते सज्जाः, किन्तु श्रमिकैः अस्वीकारः कृतः, ते २०% लाभस्य याचनां कृतवन्तः।

गुरुवासरे विरोधरूपेण श्रमिकैः लगभग ४ क्लान्तिकालपर्यन्तं कर्मठता अवरुद्धा। तत्क्षणात् प्रबन्धनं नोटिस् प्रदत्तं, बागानं बन्दं घोषयति। लगातारं चाय-बागानानां समापनात् क्षेत्रे असन्तोषः वृद्धिं प्राप्तवान्।

भाजपा-सांसदः मनोजः टिग्गा चेतावनीं दत्त — “यदि द्वौ दिनानि मध्ये समस्या न समाधानं लभेत, तर्हि उत्तर-बंगले व्यापकं आन्दोलनं क्रियते।”

तृणमूल-कांग्रेस् नेता जयप्रकाश टोप्पो उक्तवान् — “बोनस-विवादे श्रमविभागस्य हस्तक्षेपाय निवेदनं कृतम्। कतिपय मालिकपक्षाः २०% बोनसस्य प्रदानेन न सहमताः, किन्तु आशा अस्ति यत् स्थितिं शीघ्रं परिष्करोति।

---------------

हिन्दुस्थान समाचार