Enter your Email Address to subscribe to our newsletters
रांची, 20 सितंबरमासः (हि.स.)।
झारखण्डराज्यस्य अनेकेषु प्रदेशेषु २२–२३ सितम्बर-दिनेषु लघु-मध्यमस्तरीया वर्षा सम्भाव्यते इति वायुमानविभागेन शनिवासरे सूचितम्। विभागस्य अनुसारं तस्मिन् कालखण्डे केषुचित् प्रदेशेषु गर्जनसहितं ३०–४० किलोमीटर्-प्रति-घण्टा वेगेन प्रबलवायुः प्रवेगिष्यति, आकाशीयविद्युत्पातः अपि सम्भाव्यते। तदर्थं विभागेन पीतसतर्क-संकेतः प्रकाशितः।
गतचतुर्विंशतिघण्टिकायाम् राज्ये सर्वाधिकवृष्टिः पलामू-जिलान्तर्गत-डाल्टनगञ्ज-नगरे ४०.८ मिलीमीटर्-मानकेन अभिलिखिता। राज्ये च सर्वाधिकतापमानं पाकुड्-जिलायाम् ३६.१ डिग्री, न्यूनतमं तापमानं लातेहार-जिलायाम् २१.१ डिग्री सेल्सियस् इति निबद्धम्।
शनिवासरे राञ्ची-नगरं तद्विस्तीर्णप्रदेशाश्च स्वच्छाकाशयुक्ताः आसन्, सूर्यार्कः प्रफुल्लितः। तस्मात् उष्णतार्द्रतयोः अनुभूतिः जाताः। राञ्च्यां अधिकतमं तापमानं ३१ डिग्री, जमशेदपुरे ३४.६ डिग्री, डाल्टनगञ्जे ३३.२ डिग्री, बोकारो-नगरे ३१.१ डिग्री, चाइबासा-नगरे ३५ डिग्री सेल्सियस् इति लेखितम्।
---------------
हिन्दुस्थान समाचार