Enter your Email Address to subscribe to our newsletters
बरेली, 20 सितंबरमासः (हि.स.) । त्योहाराणां च निर्वाचन-माहोलस्य च दृष्ट्या प्रहरीबलस्य अभावं निवारयितुं डी.आई.जी. अजय कुमार साहनी महत्त्वपूर्णं प्रक्रमं कृतवान्। शनिवासरे, स्थानांतरितं आगतं प्रहरीबलं चतुर्षु-जनपदेषु वितरणं कृतम्।
कुलं १० निरीक्षकाः, ७२ उपनिरीक्षकाः च १८५ मुख्य-आरक्षिणः आवश्यकतानुसार तथा रिक्तिसंख्यायाः अनुसार विभिन्न जनपदेषु प्रेषिताः।
अधिकं लाभं बरेली-जनपदाय प्राप्तम्। अत्र ६ निरीक्षकाः, ३२ उपनिरीक्षकाः, ७८ मुख्य-आरक्षिणः नियुक्ताः। शाहजहांपुर-जनपदाय अपि पर्याप्तं बलं प्राप्यते, यत्र १ निरीक्षकः, २५ उपनिरीक्षकाः, ५४ मुख्य-आरक्षिणः प्रेषिताः। पीलीभीत-जिलायां २ निरीक्षकाः, ९ उपनिरीक्षकाः, ३८ मुख्य-आरक्षिणः नियुक्ताः। बदायूं-जनपदे तु न्यूनतमं बलं प्रेषितम्, यत्र १ निरीक्षकः, ६ उपनिरीक्षकाः, १५ मुख्य-आरक्षिणः तैनाताः।
प्रहरी-नियुक्तयः आरक्षक्केन्द्रानां व्यवस्थां दृढीकरिष्यन्ति, गश्त-च निरीक्षण-प्रक्रिया च सबलायिष्यन्ति। डी.आई.जी. कथयति यत् तैनाती पूर्णतया जनपदानुसारं रिक्तिसंख्यायाः आवश्यकतानां च आधारात् कृताऽस्ति। आगामिनि दिनेषु, यदि कुत्रचिद् अभावः दृश्यते, तत्र अधिकं प्रहरीबलं प्रेषितं भविष्यति।
हिन्दुस्थान समाचार / Dheeraj Maithani