विहिपद्वारा देवतां प्रति अभद्रटिप्पणीप्रकरणेषु दत्तं ज्ञापनम्
मीरजापुरम्, 20 सितंबरमासः (हि.स.)।उत्तरप्रदेशस्य मीरजापुरजनपदे बिरहा-गायिका सरोजसरगम नाम्नि स्त्रिया देवी-देवताभ्यः विषये आपत्तिजनकं वक्तव्यं कृतम् इति कारणेन शनिवासरे विश्वहिन्दुपरिषद् तथा बजरंगदलः संयुक्तरूपेण मुख्यमन्त्रिणं संबोधित्य ज्ञापनं नगरमज
मुख्यमंत्री को संबोधित ज्ञापन नगर मजिस्ट्रेट विनीत उपाध्याय को सौपते विहिप कार्यकर्ता।


मीरजापुरम्, 20 सितंबरमासः (हि.स.)।उत्तरप्रदेशस्य मीरजापुरजनपदे बिरहा-गायिका सरोजसरगम नाम्नि स्त्रिया देवी-देवताभ्यः विषये आपत्तिजनकं वक्तव्यं कृतम् इति कारणेन शनिवासरे विश्वहिन्दुपरिषद् तथा बजरंगदलः संयुक्तरूपेण मुख्यमन्त्रिणं संबोधित्य ज्ञापनं नगरमजिस्ट्रेट् विनीतोपाध्यायाय समर्पितवन्तः।

ज्ञापने लिखितम् आसीत् यत् सरोजसरगम नाम्नी, राममिलनबिन्दपत्नी, सिहवानगढवा, मडिहान-थानान्तर्गत-निवासिनी, स्वस्य YouTube नामक-चैनले अपलोडिते बिरहा-गीते हिन्दूसमाजस्य आराध्या मातादुर्गा विषये अमर्यादितम् आपत्तिजनकं च भाषणं कृतवती। अस्मात् कारणात् हिन्दूसमाजे गम्भीरः आक्रोशः उद्भूतः।

तस्मात् विहिप-बजरंगदलयोः प्रतिनिधयः आग्रहं कृतवन्तः यत् तस्याः गायकायाः विरुद्धं तत्क्षणमेव दण्डनात्मकां कार्यवाहीं कृत्वा ताम् गिरफ्तारं करोतु, कठोरदण्डं च दद्यात्। अपि च चेतावनी दत्ता यत् यदि शीघ्रं प्रशासनम् उचितकार्यं न करिष्यति तर्हि ते वृहदस्तरे धरन-प्रदर्शनं कर्तुं बाध्याः भविष्यन्ति, यस्य सम्पूर्ण-जिम्मेदारी जिलाप्रशासनस्य एव भविष्यति।

अस्मिन् अवसरि जिलाध्यक्षः माता सहायः, जिलामन्त्री श्रीकृष्णसिंहः, विभागसंयोजकः प्रवीणः, सहमन्त्री अभयमिश्र-विनयौ, प्रचार-प्रसारप्रमुखः अरविन्दसारस्वतः, जिलासंयोजकः अशोकः, सहसंयोजकः पवनः, श्यामसोनी, जीतनारायणपाण्डेयः, लक्ष्मीकान्तपाण्डेयः, देवप्रकाशपाठकः, रत्नेशकुमारः, नगर-उपाध्यक्षः रोहितजैनः, नगरमन्त्री बृजेशः, प्रमोदः, सुब्रतो, विकासः, मोहितः, करणः, विवेकः, आशुतोषः इत्यादयः शताधिकाः कार्यकर्तारः उपस्थिताः आसन्।

----------

हिन्दुस्थान समाचार