बीएचईएल सरस्वती विद्या मंदिरे “विद्याभारती” क्षेत्रीय-संस्कृतिमहोत्सवः आयोज्यते।
हरिद्वारम्, 20 सितंबरमासः (हि.स.)। बीएचईएलस्थित सरस्वती विद्या मंदिर अन्तरकालेजे “विद्याभारती” क्षेत्रीय-संस्कृतिमहोत्सवः आयोज्यते। अस्मिन महोत्सवे पश्चिमोत्तरप्रदेश, ब्रजप्रदेश च उत्तराखण्डात् शिशु, बालक, तरुण, किशोरवर्गस्य ४२५ छात्राः छात्राः च स्व
क्षेत्रीय संस्कृति महोत्सव


हरिद्वारम्, 20 सितंबरमासः (हि.स.)। बीएचईएलस्थित सरस्वती विद्या मंदिर अन्तरकालेजे “विद्याभारती” क्षेत्रीय-संस्कृतिमहोत्सवः आयोज्यते। अस्मिन महोत्सवे पश्चिमोत्तरप्रदेश, ब्रजप्रदेश च उत्तराखण्डात् शिशु, बालक, तरुण, किशोरवर्गस्य ४२५ छात्राः छात्राः च स्वस्य सांस्कृतिकप्रतिभा प्रदर्शयन्ति। सर्वे प्रतिभागिनः विद्यालय-, संकुल-, प्रान्तस्तरीय प्रतियोगिताः जेतुं सक्षमः अभवन् यैः ते क्षेत्रीयस्तरे सम्मिलिताः।

महोत्सवस्य शुभारम्भः मुख्यवक्ता क्षेत्रीय-संगठन-मन्त्री डोमेश्वरः साहू, मुख्य-अतिथि रानीपुर-निर्वाचक आदेशः चौहान, विशिष्ट-अतिथि भेल-नगरप्रशासकः संजयः पंवार, प्रान्तीय-संगठन-मन्त्री ब्रज-प्रान्तः हरिशङ्करः, विद्या-भारतीप्रदेश-निरीक्षक डॉ. विजयपालः सिंह, विद्या-भारती प्रान्तीय-मन्त्री डॉ. रजनीकान्तः शुक्लः च विद्यालय-प्रधानाचार्यः लोकेंद्रदत्तः अंथवालः सर्वे च भगवत्याः सरस्वत्याः चरणयोः दीपप्रज्वलनं कृत्वा कृतम्।

कार्यक्रमस्य संचालनं नत्थी लालः बंगवालः कृतवतः। सः उक्तवान् यत् महोत्सवे लोकनृत्यं, मूर्तिकला, कथाकथनम्, तात्कालिक-भाषणम्, गीत-अन्त्याक्षरी, चित्रकला, स्वरचितकाव्य-पाठः, आचार्यपत्रवाचनं च समाविष्टम्। प्रतियोगिनः यदि विजयी भवन्ति, ते अखिलभारतीयस्तरे स्वप्रस्तुति प्रदातुं अवसरं प्राप्नुवन्ति।

मुख्यवक्ता डोमेश्वरः साहू भारतीय-संस्कृतेः समृद्धिं तथा युवासु सांस्कृतिक-मूल्यानां प्रति जागरूकता वृद्धिं आवश्यकं इति उद्घोषयति। सः उक्तवान् यत् एषः महोत्सवः केवल प्रतियोगितास्वभावः नास्ति, किन्तु अस्माकं सांस्कृतिक-धरोहरस्य जीवंततां रक्षतु मंचः अस्ति।

मुख्य-अतिथि विधायकः आदेशः चौहान उक्तवान् यत् एते आयोजनानि युवान् स्वजडैः संयोजयन्ति तथा ते राष्ट्रिय-स्तरे स्वयंपरिचयं प्रदातुं सक्षमाः भवन्ति।

विशिष्ट-अतिथिः संजयः पंवारः सांस्कृतिकगतिविधयः छात्रेषु आत्मविश्वासं नेतृत्व-क्षमतां च विकसितयन्ति इति उद्घोषयति। प्रान्तीय-मन्त्री हरिशङ्करः ब्रज-क्षेत्रस्य सांस्कृतिक-धरोहरं प्रकाशयन् प्रतिभागिनः स्वप्रस्तुतिषु भारतीयत्वं अधिकगभीरतया प्रदर्शनाय प्रेरयति।

प्रतियोगिनः यदि निर्णायकाणि, ते च डॉ. राधिका नागरथ, विंदुमती द्विवेदी, डॉ. दीपा गुप्ता, केशवदत्तः, अखिलेशः मैथानी, आशा शाह, राजकुमारी थरान, रेखासिंघलः, राजकुमारः, करुणा च आसन्। विद्यालय-प्रबन्धकः अजयः शर्मा सर्वेभ्यः अतिथिभ्यः कृतज्ञता प्रकटयति।

हिन्दुस्थान समाचार / Dheeraj Maithani