विप्र फाउंडेशनद्वारा नूतन कार्य संस्कृतये जन्म दत्तम् -चंद्रशेखरः
जयपुरम्, 20 सितंबरमासः (हि.स.)। भारतीयजनतापक्षस्य संगठनमहामन्त्री चन्द्रशेखरः विप्रफाउण्डेशनं युगान्तकारी सङ्गठनं इति कथयित्वा उक्तवान् यत् शिक्षा, संस्कारः स्वावलम्बनञ्च विषये विप्रफाउण्डेशनस्य प्रयासाः अतुलनीयाः सन्ति, यः स्मृतिरूपेण पीढयः संस्मर्त
भारतीय जनता पार्टी के संगठन महामंत्री चंद्रशेखर


जयपुरम्, 20 सितंबरमासः (हि.स.)। भारतीयजनतापक्षस्य संगठनमहामन्त्री चन्द्रशेखरः विप्रफाउण्डेशनं युगान्तकारी सङ्गठनं इति कथयित्वा उक्तवान् यत् शिक्षा, संस्कारः स्वावलम्बनञ्च विषये विप्रफाउण्डेशनस्य प्रयासाः अतुलनीयाः सन्ति, यः स्मृतिरूपेण पीढयः संस्मर्तुम् अर्हन्ति।

चन्द्रशेखरः पटना नगरे आयोजितं विप्रफाउण्डेशनस्य विशेष ज़ूम् सभां सम्बोधित्य उक्तवान् यत्—“सामाजिकभवनानि शिक्षायाः मन्दिररूपेण भवन्तु, संस्काराणां बीजारोपणं क्रियते, संस्कृत्याः संवर्द्धनं भवतु, अस्माकं कार्यशैली युगानुकूलं परिवर्तनं अनुकरणीयं वन्दनीयञ्च भवेत्।”

सः अवदत् यत् विप्रफाउण्डेशनस्य जयपुरे नवनिर्मिते श्रीपरशुरामज्ञानपीठे नामकं Center for Excellence & Research इत्यस्मिन् कन्याशिक्षार्थिनां छात्रावासः, शोधसंस्थानम्, कौशलविकासः, कोचिंगसहयोगः, शंकर ई-लाइब्रेरी इत्यादिनि परियोजनानि समाजस्य दिशायाः दशायाः च नवीनम् आयामं प्रदास्यन्ति। सः अपि उक्तवान् यत् सामर्थ्यस्य सदुपयोगः एव अस्तित्वाय सार्थकता प्रदत्तुम् शक्नोति।

चन्द्रशेखरः उक्तवान् यत् भारतीयज्ञानपरंपरा इत्यादिषु विषयेषु संतानां समीपे शोधकार्यं अतीव आवश्यकं। मुग़लकालात् एव सनातनविरोधिनां द्वारा मिथ्या कथानकस्य प्रसारः क्रियते। एवं शोधकार्येण भ्रान्तयः दूरं गम्यन्ते, परंपराणां च वास्तविकस्वरूपं प्रकाशते।

विशेषसंबोधनकाले विभिन्नराज्यानां भारतस्य च राजस्थानस्य सर्वेषु जिलासु बहुजनाः ऑनलाइन संलग्नाः दृष्टाः, यत् दृष्ट्वा चन्द्रशेखरः प्रसन्नतां व्यक्तवन्तः तथा लोककल्याणकार्येषु स्वसहयोगं पुनः पुष्ट्यन्ते।

विप्रफाउण्डेशनस्य परतः डॉ. विजय बासोतिया, आर. बी. शर्मा, डॉ. हेमन्त शर्मा, मनीष पारीकः भावाभिव्यक्तिं कृतवन्तः। सुशील ओझा विशेषसंबोधनसभायाः सञ्चालनं कृत्वा उपस्थितिं च चन्द्रशेखरस्य अभिनन्दनं कृत्वा आभारं प्रकटितवान्। परमेश्वर शर्मा धन्यवादं ज्ञापितवान्।

---------------

हिन्दुस्थान समाचार