विश्व-एथलेटिक्स्-चैम्पियनशिप् 2025 - लाइल्सेन कृतं उसैन् बोल्ट्-समत्वम्, निरन्तरं चतुर्थवारं 200 मीटर्-पदकं प्राप्तम्
नवदेहली, 20 सितंबरमासः (हि.स.)। टोक्यो नगरे आयोजिते विश्व-एथलेटिक्स्-चैम्पियनशिपे अमेरिकीयः धावकः नोआ लाइल्स् शुक्रवारम् इतिहासं रचयामास। सः 200 मीटर् प्रतिस्पर्धायां अद्भुतं जयम् आलभ्य उसैन् बोल्ट्-नामकस्य निरन्तरं चत्वारः पदकान् जित्वा स्थाप्यस्य
अमेरिकी धावक नोआ लाइल्स


नवदेहली, 20 सितंबरमासः (हि.स.)।

टोक्यो नगरे आयोजिते विश्व-एथलेटिक्स्-चैम्पियनशिपे अमेरिकीयः धावकः नोआ लाइल्स् शुक्रवारम् इतिहासं रचयामास। सः 200 मीटर् प्रतिस्पर्धायां अद्भुतं जयम् आलभ्य उसैन् बोल्ट्-नामकस्य निरन्तरं चत्वारः पदकान् जित्वा स्थाप्यस्य अभिलेखस्य समताम् अलभत।

लाइल्स् स्वस्य प्रियं प्रतियोगिताम् इति मन्यमानायां 200 मीटर्-धावने 19.52 सेकण्ड्-कालम् अलभत। तस्मात् पूर्वं सः 100 मीटर्-धावने कांस्य-पदकम् अपि जितवान्। बोल्ट् 2009 तः 2015 पर्यन्तं निरन्तरं चत्वारः 200 मीटर्-पदकान् जितवान् आसीत्, सः च समग्रतः 11 विश्व-स्वर्णं अष्टौ ओलंपिक्-स्वर्णानि च प्राप्तवान्।

अस्मिन् अन्त्य-धावने लाइल्सस्य स्वदेशीयः केनी बेडनार्क् 19.58 सेकण्ड्-कालेन दौडित्वा रजत-पदकम् अलभत। जमैकादेशीयः ब्रायन लेवेल् 19.64 सेकण्ड्-कालेन कांस्य-पदकम् अपि प्राप्तवान्। बोत्स्वानादेशस्य ओलंपिक्-चैम्पियनः लेट्सिले टेबोगो केवलं 0.01 सेकण्डेन पोडियम् अभ्युपेतुं न शक्तवान्, चतुर्थस्थानं प्राप्तवान्।

लाइल्स् अर्धान्त्य-धावनेऽपि अद्भुतं प्रदर्शनं कृतवान्, यत्र 19.51 सेकण्ड्-कालेन चैम्पियनशिप्-इतिहासे शीघ्रतमं प्रदर्शनं दत्तवान्। अन्त्य-दौरेऽपि आदौ झटकं लब्ध्वा अपि सः अन्त्य-100 मीटर्-भागे स्वस्य प्रचण्डं वेगं दर्शयित्वा चतुर्थात् प्रथमस्थानं प्रति यात्राम् अकरोत्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता