मुख्यमंत्री योगी मिशन शक्तेः 5 इत्यस्याः शुभारंभः
लखनऊ, 20 सितंबरमासः (हि.स.)।उत्तरप्रदेशस्य मुख्यमन्त्री योगीआदित्यनाथः शनिवासरे अत्र लोकभवने मिशन-शक्ति-५ कार्यक्रमस्य शुभारम्भं कृतवान्। अस्मिन अवसरणे सः सर्वेषु १६४७ थानेषु नव-स्थापित-मिशन-शक्ति-केंद्राणां वर्चुअल् उद्घाटनं अपि कृतवान्। मुख्यमन्त्
लाेकभवन में कार्यक्रम के दौरान सीएम योगी, ब्रजेश पाठक, केशव प्रसाद मौर्य


लखनऊ, 20 सितंबरमासः (हि.स.)।उत्तरप्रदेशस्य मुख्यमन्त्री योगीआदित्यनाथः शनिवासरे अत्र लोकभवने मिशन-शक्ति-५ कार्यक्रमस्य शुभारम्भं कृतवान्। अस्मिन अवसरणे सः सर्वेषु १६४७ थानेषु नव-स्थापित-मिशन-शक्ति-केंद्राणां वर्चुअल् उद्घाटनं अपि कृतवान्।

मुख्यमन्त्रिणः पुस्तिका विमोचनं कृतम्, तथा जनकल्याणकारी-योजनायाः लाभार्थिभिः संवादः अपि अभवत्।

मुख्यमन्त्री योगीआदित्यनाथः भाषणं कृत्वा उक्तवन्तः यत् नारी-गरिमा सम्मानं च संवर्धयितुं गत११ वर्षेषु केन्द्रस्य मोदी-सरकारकार्यं कृतम्। उज्ज्वला-योजना, आयुष्मान-भारत-योजना च केन्द्रे महिला-संरक्षिताः। उत्तरप्रदेश-पुलिसायाम् महिलाः नियुक्ताः। २०१७ पूर्वं सरकारेषु भेदभावः सञ्जातः। मुखं दृष्ट्वा योजनायाः लाभः दत्तः। अद्य उत्तरप्रदेश-सरकार बिना भेदभावेन, कन्यायाः विवाहाय एकलक्ष-रूप्यकं साहाय्यं दत्तवती।

बैंकिंग-करस्पांडेंट्-सखी-योजना आरभ्यते। तैः सह आज सहस्रकौटिल्येषु अरब-रूप्यकाणि लेन-देनं क्रियते। ते अपि स्वयमेव कमन्ति।

मुख्यमन्त्री योगी उक्तवन्तः यत् २०१७ पूर्वं पोषाहार-योजनायाः साहचर्ये मदिरालय-ठेकेदाराः सन्निविष्टाः। व्यापकधांधली जाता। अस्माभिः टीएचआर-प्लान्ट् स्थाप्यते। यदि नीयतिः उत्तमा, योजनाः स्वयमेव मार्गं प्राप्नुवन्ति। पूर्वं महिलासु सुरक्षा-संकटः अपि जाता। बेसिक-विद्यालयेषु पठन्ति कन्यायाः पादेषु चप्पलः न आसीत्। स्वेटरः न आसीत्। एका कन्या उक्तवती यत् तस्य कृते जूता स्वेटर च नास्ति, किन्तु भ्राता कृते अभिभावकैः सर्वं व्यवस्थितम्। समाजः समृद्धः स्यात् चेत् राष्ट्रं समृद्धिं निवारयितुं न शक्नोति।

मुख्यमन्त्री उक्तवन्तः यत् अद्य दृष्टं भविष्यति, महिला-संबंधि अपराधे संलिप्तः अपराधी बाह्यतः आगतः। सः मारीचवत् प्रविष्टः। किन्तु अत्रस्थे पुलिस-गोलीना तस्य शरीरं छेदनं कृत्वा सः उवाच—“सर, अहम् दुर्भावनया उत्तरप्रदेश-सीमायाम् आगतः, अनन्तरं एतत् दुरसाहसं न करिष्यामि।” एषः चेत् सर्वेषु अपराधेषु महिला-सुरक्षा बाधकं न करिष्यत इति चुनौती भविष्यति।

उपमुख्यमंत्री केशवप्रसाद-मौर्यः उक्तवन्तः यत् साढ़े आठवर्षे उत्तरप्रदेश-जनसङ्गे विश्वासः निर्मितः यत् यदि अपराधः क्रियते तस्मिन कठोरतम् कार्रवाई भविष्यति। प्रदेशस्य बहनकन्यायः अपि जानन्ति यत् सरकारे विश्वासं भंगं न दत्तव्यम्। अद्य प्रदेशे सर्वे थाने महिला-पुलिसः उपस्थिताः। यदि कोऽपि रावणः माता-सीता हरणं करिष्यति तस्य लंका दहनं भविष्यति।

उपमुख्यमंत्री ब्रजेश-पाठकः उक्तवन्तः यत् प्रधानमंत्री-मोदी विचारस्य कार्यान्वयनं २०१७ आरभ्य उत्तरप्रदेशे कृतम्। २०१७ पूर्वं प्रदेशे अवस्था सामान्या न आसीत्। स्मरणं यत् सायं ५ वादने कन्या न गृहे आगच्छति तदा माता क्लेशितः। तत्कालीन सरकार गुंडैः सह अतीव। अद्य विधि-व्यवस्था एतावत् कठोरं यत् अपराधिणः तख्ती-धृताः भ्रमन्ति।

अस्मिन अवसरे मंत्री बेबी-रानी-मौर्यः, वरिष्ठ नेता महेन्द्र-सिंहः, महापौरः सुषमा-खर्कवालः, राज्यसभा-सांसदः संजय-सेठः, लालजी-प्रसाद-निर्मलः, मुख्यसचिवः दीपक-कुमारः, डीजीपी राजीव-कृष्णः, प्रमुखसचिवः गृह-सूचना-संजय-प्रसादः च अन्ये उपस्थिताः।

--------------

हिन्दुस्थान समाचार