देवसंस्कृति विश्वविद्यालये हिमालय पर्यावरण संवाद कार्यक्रमः, पर्यावरण संतुलनस्य शिक्षिताः उपायाः
हरिद्वारम्, 20 सितंबरमासः (हि.स.)। पर्यावरणं, वनं जलवायुश्च मन्त्रि भूपेन्द्रः यादवः उक्तवान् यत् पृथिवी भोजनात् ऊर्जा पर्यन्तं प्राणिमात्रस्य सर्वेषां आवश्यकतानां पूर्त्यै समर्पिता अस्ति। पृथिवीं पर्यावरणञ्च रक्षितुं अस्माकं दृष्टिकोनः स्पष्टः स्या
कार्यक्रम के दौरान अतिथि


हरिद्वारम्, 20 सितंबरमासः (हि.स.)।

पर्यावरणं, वनं जलवायुश्च मन्त्रि भूपेन्द्रः यादवः उक्तवान् यत् पृथिवी भोजनात् ऊर्जा पर्यन्तं प्राणिमात्रस्य सर्वेषां आवश्यकतानां पूर्त्यै समर्पिता अस्ति। पृथिवीं पर्यावरणञ्च रक्षितुं अस्माकं दृष्टिकोनः स्पष्टः स्यात्। गायत्रीपरिवारस्य दृष्टि विज्ञानं अध्यात्मश्च समन्वय्य समाजस्य राष्ट्रस्य च विकासं करणम् इति।

ते ४२२५ वृक्षछायायुक्ते देवसंस्कृति विश्वविद्यालये आयोज्ये हिमालय पर्यावरण संवाद कार्यक्रमे मुख्यअतिथेः रूपेण भाषते। केन्द्रीयमन्त्री उक्तवन्तः—यदा वयं दैवीयदत्तानि प्रकृतिं च सम्मानयितुं विस्मरामः, तदा विविधाः समस्याः उद्भवन्ति। प्राणिनः यानि संसाधनानि उपयुञ्जन्ते, तेषां मूलः स्रोतः पृथिवी एव।

संवादकार्यक्रमस्य अध्यक्षः च देसंविवि प्रतिकुलपति डॉ. चिन्मयः पण्ड्याः उक्तवन्तः—भारतस्य भूमिः देवभूमिः अस्ति। भारतं अस्माकं माता अस्ति। वर्तमानस्थितिं पारितुं अस्माभिः तस्याः समीपे आत्मीयभावेन सम्पर्कः आवश्यकः। एवं भारतं समृद्धं भविष्यति, पर्यावरणस्य च संतुलनं स्थाप्यते।

देवसंस्कृति विश्वविद्यालयं शांतिकुंज च दशकेभ्यः जीरो कार्बन फूटप्रिन्ट क्षेत्रे स्थितानि। गायत्रीपरिवारः बहुवर्षेभ्यः एतेषु प्रयासेषु कार्यं कुर्वन् अस्ति।

विशिष्टअतिथि—राष्ट्रीय हरित अधिकरणस्य न्यायाधीशः अफरोज़ अहमद् उक्तवन्तः यत् तानां कार्यक्रमेषु भागं गृह्णातुं मम अवसरः लभ्यत। आचार्यश्रीविचारे महापुरुषनिर्माणस्य सूत्रं निहितम्। न्यायाधीशः उक्तवान् यत् पर्यावरणसंतुलनाय प्राकृतिकसंसाधनानां उपभोगः न, किं तु सदुपयोगः क्रियते।

भारतीयनदीपरिषद् अध्यक्षः रमनकांतः पौराणिकग्रन्थेषु उदाहरणैः पर्यावरणसंतुलनं स्थाप्य भौतिकविकासं करणाय उपदेशं कृतवान्। राष्ट्रीयनदीपरिषदस्य सलाहकारः श्री मनु गौड़् उक्तवान् यत् प्राकृतिकआपदां रोधाय पर्यावरणं रक्षितुं आवश्यकम्।

पूर्वमेव अतिथयः प्रज्ञेश्वर महादेवमन्दिरे पूजां अर्चनाम् कृत्वा हिमालयं पर्यावरणं च रक्षितुं विशेषप्रार्थनां कृतवन्तः। वीरसैनिकाणां स्मृत्यर्थं निर्मिते शौर्यदीवारे भावांजलिं अर्पितवन्तः।

डॉ. पण्ड्याः केन्द्रीयमन्त्री श्री यादवः च सहितं अतिथयः विभिन्नपत्रिकानां विमोचनं कृतवन्तः। अस्मिन अवसरः कुलपति शरद् पारधी, व्यवस्थापक योगेन्द्रगिरि, जिला प्रशासनस्य अधिकारीगणः, देसंविवि शांतिकुंजपरिवारः च सहितं बहवः गण्यमान्य नागरिकाः उपस्थिताः।

हिन्दुस्थान समाचार