विधिव्यवस्थायाः प्रभाविप्रयोगेन देशः महाशक्तेः दिशि प्रगच्छेत्” इति देवेंद्रः फडणवीसः अवदत्।
मुंबईनगरम्, 20 सितंबरमासः (हि.स.)। महाराष्ट्रस्य मुख्यमन्त्री देवेंद्रः फडणवीसः शनिवासरे मुम्बई-नगर्यां उक्तवान् यत्— “विधिव्यवस्थायाः प्रभाविनिर्वहणेन देशः महाशक्तेः दिशि गन्तुं शक्नोति।” तेन निगदितम्— “नशीलेषु द्रव्येषु सम्बन्धिनः अपराधाः आरक्षकब
फोटो: मुंबई में भारतीय पुलिस फाउंडेशन के कार्यक्रम को संबोधित करते हुए मुख्यमंत्री देवेंद्र फडणवीस


मुंबईनगरम्, 20 सितंबरमासः (हि.स.)। महाराष्ट्रस्य मुख्यमन्त्री देवेंद्रः फडणवीसः शनिवासरे मुम्बई-नगर्यां उक्तवान् यत्—

“विधिव्यवस्थायाः प्रभाविनिर्वहणेन देशः महाशक्तेः दिशि गन्तुं शक्नोति।”

तेन निगदितम्— “नशीलेषु द्रव्येषु सम्बन्धिनः अपराधाः आरक्षकबलस्य कृते महती चुनौती वर्तते। तस्मात् राज्येन शून्य-सहनशीलतायाः नीतिः स्वीकृता।”

मुख्यमन्त्रिणा अपि उक्तम्— “परिवर्तमानकालेषु साइबर-क्षेत्रे अपराधान् निराकर्तुं आधुनिकतन्त्रज्ञानस्य उपयोगः अनिवार्यः।”

एषः भाषणः भारतीय-आरक्षका-फाउण्डेशनस्य दशमे स्थापना-दिवसे कोलाबा-स्थिते आरक्षका-मुख्यालये आयोजिते “भारतस्य आर्थिक-विकासाय आरक्षकबलस्य पुनः कल्पना” इति विषये गोष्ठ्यां अभिहितः आसीत्।

फडणवीस-मुख्यमन्त्रिणा गर्वेण उक्तम् यत्— “महाराष्ट्र-आरक्षकबलं मुम्बई-आरक्षकबलं च सदा उच्च-मानदण्डं स्थापयतः। अद्य यत् आरक्षकबलं भारतस्य आर्थिक-विकासे चिन्तनं करोति, तत् प्रशंसनीयम्। अस्य विचारमन्थनस्य परिणामतः आरक्षकबलेषु अधिकाः सकारात्मक-परिवर्ताः सम्भविष्यन्ति।”

तेन आह— “आरक्षकबलस्य सह समाजेऽपि एकता आवश्यकी। एकतायाम् स्थाप्यमानायां समाजे नकारात्मकता ह्रासं गमिष्यति, राज्यं च राष्ट्रं च सततं प्रगतिं गमिष्यतः। अपराधानां स्वरूपं कालेन परिवर्तितम् अस्ति, अतः प्राचीनमूल्यैः सह नूतनतन्त्रज्ञानस्य उपयोगः आवश्यकः। अन्येऽपि राष्ट्राः अस्मद्राज्यस्य इव प्रयोगशालां स्थापयितुं याचितवन्तः। कृत्रिमबुद्धेः साहाय्येन जटिल-अपराधमामलानां शीघ्रं निपट्टीकरणं क्रियते।”

मुख्यमन्त्रिणा चेतावनी दत्ता यत्— “देशस्य त्रयः सेनाः, राज्यस्य आरक्षकबलम्, विविधाः एजन्स्यः च सशक्ताः सन्ति। तथापि नशीलेषु द्रव्येषु अपराधाः वर्धन्ते, येषु युवाः फसन्ति च निष्क्रियाः भवन्ति। एतेषां अपराधानां प्रति शून्य-सहनशीलताया नीतिः अनिवार्या।”

अस्मिन् अवसरि—

उत्तरप्रदेशस्य सामाजिक-न्याय-राज्यमन्त्री असीम अरुणः, भारतीय-आरक्षक-फाउण्डेशनस्य प्रमुखः तथा मेघालय-पूर्व-राज्यपालः आर. एस. मोसारी, फाउण्डेशन-अध्यक्षः डॉ. मसारी, उत्तरप्रदेश-पूर्व-आरक्षक-महानिदेशकः ओ. पी. सिंहः, राज्य-आरक्षक-महानिदेशिका रश्मि शुक्ला, मुम्बई-आरक्षकायुक्तः देवेन भारती च, अन्ये च विविधानां राज्येषु आरक्षकाधिकारी उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani