Enter your Email Address to subscribe to our newsletters
गुवाहाटी, 20 सितम्बरमासः (हि.स.)। सिंगापुरे स्वश्वसन-जलान्तर्गमनस्य काले जीवनं त्यक्तवान् अस्माकम् असमप्रदेशस्य पार्श्वगायकः अभिनेताच च जुबीन् गर्गः, तस्य पार्थिवशरीरं शीघ्रं गुवाहाटीनगरं प्राप्स्यति। मुख्यमन्त्री डा. हिमन्तबिस्वसरमा शनिवासरे पत्रकारसम्मेलने अवदत्— “श्वः (रविवासरे) प्रातः षट् वा सप्तवादने पर्यन्तं जुबीनगर्गस्य पार्थिवशरीरस्य असमं प्रापणं सम्भाव्यते। अस्माकं प्रियस्य जुबीनगर्गस्य शवपरीक्षणं सिंगापुरे समाप्तम्।
ते अवदन्— तस्य पार्थिवशरीरं भारतीयदूतावासस्य अधिकारिणां सन्निधौ तेन सह गतैः शेखरज्योतिगोस्वामिना, संदीपन् गर्गेण, सिद्धार्थशर्मणा (प्रबन्धकेन) सह समर्पितम्।” सरुसजाय्यां क्रीडकः क्रीडाङ्गानि सः अवदत्— “प्रथमं जुबीनगर्गस्य पार्थिवशरीरं जुबीनस्य गृहम् नीयते, तत्र एकहोरापर्यन्तं स्थाप्यते।” ततः परं जुबीनस्य पार्थिवशरीरं सरुसजायि क्रीडाङ्गणं नीयते। इन्डोर-क्रीडाङ्गणस्य पुरतः जुबीनस्य पार्थिवशरीरं स्थाप्यते।
मुख्यमन्त्री अवदत्— “ये जनाः किञ्चित्कालं सरुसजाय्यां स्थातुमिच्छन्ति, तेषां कृते हेलिस्थानके व्यवस्था भविष्यति। सर्वस्मिन् महानगरे श्रद्धाञ्जलिप्रदर्शनस्य जीवप्रसारणं भविष्यति। आगामि रविवासरे राष्ट्रीयराजमार्गे भारवाहकानां स्थूलयानानां च सञ्चलनं निरुद्धं भविष्यति। एते वाहनानि बाइहाटातः गत्वा गमनं करिष्यन्ति। अन्त्येष्टिकालदिनि राज्ये बन्दस्य घोषणाऽपि भविष्यति।”
हिन्दुस्थान समाचार / Dheeraj Maithani