कर्नाटकस्य केलावरपल्ली–बन्धस्य पञ्च द्वाराणि उद्घाटितानि, कृष्णगिरिजनपदप्रशासनस्य आपदः चेतावनी।
कृष्णगिरि, २० सितम्बरमासः (हि.स.)। कर्नाटकस्य कृष्णगिरिजनपदस्य केलावरपल्ली–बन्धे जलप्रवाहस्य वृद्धेः कारणेन शनिवासरे बन्धस्य द्वाराणि उद्घाटितानि। ततः अनन्तरं कृष्णगिरौ तस्य समीपे च स्थितेषु त्रिषु जनपदेषु तटीयवासिभ्यः चेतावनी प्रदत्ता। गतद्विचत्वारि
केलावरपल्ली बाँध में पानी का प्रवाह बढ़ा


कृष्णगिरि, २० सितम्बरमासः (हि.स.)। कर्नाटकस्य कृष्णगिरिजनपदस्य केलावरपल्ली–बन्धे जलप्रवाहस्य वृद्धेः कारणेन शनिवासरे बन्धस्य द्वाराणि उद्घाटितानि। ततः अनन्तरं कृष्णगिरौ तस्य समीपे च स्थितेषु त्रिषु जनपदेषु तटीयवासिभ्यः चेतावनी प्रदत्ता। गतद्विचत्वारिंशद्दिनान्तरेषु प्रबलवृष्टेः कारणेन एषा स्थितिः जाता।

कर्नाटकस्य जलग्रहणप्रदेशेषु महती वर्षा जाताऽस्मात् कृष्णगिरिजनपदस्य होसुरनगरे समीपस्थिते केलावरपल्ली–जलाशये जलप्रवाहः वर्धितः। निरन्तरवृष्टेः कारणेन शुक्रवासरे यत्र बन्धं प्रति–कला १००३ घन–फीट् जलप्रवाहः आसीत्, अद्य प्रभाते सः १२९० घन–फीट् प्रति–कला जातः। एतादृशेन प्रवाहवृद्ध्या बन्धस्य सुरक्ष्यर्थं पञ्चजलद्वाराणि उद्घाटितानि, येभ्यः मार्गेण १२९० घन–फीट् जलं विसर्ज्यते।

बन्धात् निरन्तरं जलविसर्जनात् थेनपेन्नै–नद्यां पूरिजलस्य तीव्रः प्रवाहः सञ्चरति। अतः कृष्णगिरिजनपदस्य जनपदस्य अध्यक्षः नदीतीरे स्थितग्रामेषु चेतावनीम् अघोषयत्। राजस्वविभागेन अपि घोषयन्त्रेण चेतावनी प्रदत्ता। जनान् उपदिष्टं यत् सरोवरेषु, तडागेषु, नद्यां च स्नानं न कुर्वन्तु। तस्मात् थेनपेन्नै–नदीतीरे निवसतां जनानाम् अपि सुरक्षितस्थानं प्रति गन्तुम् आदेशः दत्तः।

केलावरपल्ली–बन्धस्य सम्पूर्णक्षमता ४४.२८ फीट् अस्ति, यस्मिन् ४१.३३ फीट् जलं संगृहीतम्। बन्धात् निष्क्रान्ते जले फेनोऽपि दृश्यते। वर्षाकाले सामान्यतया एषः फेनवृद्धिः दृश्यते।

हिन्दुस्थान समाचार / Dheeraj Maithani