उत्तरप्रदेशं विकसितं निर्मातुं प्रतिजनं निर्वहति योजक भूमिकाम् : मुख्यमंत्री
गोरखपुरम्, 21 सितंबरमासः (हि.स.)।मुख्यमन्त्रिणा योगिना आदित्यनाथेन उक्तं प्रधानमन्त्रिणा मोदिना 2047 पर्यन्तं विकसित भारतनिर्माणस्य संकल्पनायाः अनुरूपम् प्रदेशः ‘विकसित उत्तर प्रदेश विजन 2047’ नामकायां कार्यं कुर्वन् अस्ति। एषु 12 सेक्टर्स् मध्ये प्
*‘विकसित भारत-विकसित उत्तर प्रदेश विजन-2047’ पर आयोजित कार्यशाला में बोले सीएम योगी*


*‘विकसित भारत-विकसित उत्तर प्रदेश विजन-2047’ पर आयोजित कार्यशाला में बोले सीएम योगी*


*‘विकसित भारत-विकसित उत्तर प्रदेश विजन-2047’ पर आयोजित कार्यशाला में बोले सीएम योगी*


गोरखपुरम्, 21 सितंबरमासः (हि.स.)।मुख्यमन्त्रिणा योगिना आदित्यनाथेन उक्तं प्रधानमन्त्रिणा मोदिना 2047 पर्यन्तं विकसित भारतनिर्माणस्य संकल्पनायाः अनुरूपम् प्रदेशः ‘विकसित उत्तर प्रदेश विजन 2047’ नामकायां कार्यं कुर्वन् अस्ति। एषु 12 सेक्टर्स् मध्ये प्रदेशस्य प्रत्येकः नागरिकः स्वसुझावं दत्वा उत्तरप्रदेशस्य विकासे योजकः भवितुं शक्नोति। सर्वेभ्यः आह्वानं – प्रत्येकः नागरिकः सर्वकारद्वारा प्रदत्तं ‘विकसित उत्तर प्रदेश विजन 2047’ QR कोड् मोबाइल् यन्त्रे स्कैन्य स्वपरामर्शम् अवश्यं दातव्यम्।

मुख्यमन्त्री योगी आदित्यनाथः रविवासरे महायोगी गोरखनाथ विश्वविद्यालये गोरखपुरे (एमजीयूजी) ‘विकसित भारत-विकसित उत्तर प्रदेश विजन 2047’ विषयकायां कार्यशालायां मुख्य अतिथि रूपेण भाषणं कृतवान्। महाराणा प्रताप शिक्षा परिषदेन आयोजिता अस्य कार्यशालायाः सन्दर्भे मुख्यमन्त्रीणः प्रदेशस्य भूतपूर्वं वर्तमानं च दशा विस्तरेण प्रकाशयित्वा भावी दशायाः रोड्मैप् सर्वेभ्यः प्रदर्शितवान्।

मुख्यमन्त्रिणा उक्तम् – स्वतंत्रतायाः प्राप्त्यन्तरं 1947 तमे वर्षे भारतस्य अर्थव्यवस्थायाम् उत्तरप्रदेशस्य योगदानं 14 प्रतिशतम् आसीत्। तस्मिन्परिणामे क्रमशः ह्रासः आसीत्। 2017 तमे वर्षे मुख्यमंत्रीपदं धारयित्वा सुधारस्य प्रारम्भः अभवत्। 2017 पर्यन्तं उत्तरप्रदेशस्य GDP 12,36,000 करोड़् रुप्यकाणि आसीत्। अद्यस्य वर्षस्य अन्ते एषा 36,00,000 करोड़् रुप्यकाणि सम्पद्यते। यस्मात् नवा वर्षेषु त्रिगुणवृद्धिः। तत्समानम् प्रति व्यक्ति आय 45,000 रुप्यकात् वृद्धिं कृत्वा 1,20,000 रुप्यकाणि प्राप्तम्। अद्य प्रदेशे प्रत्येकेषु सेक्टर् विकासः दृष्टिगोचरः।

मुख्यमन्त्रिणा उक्तं – स्वतंत्रता 75वर्षोत्सव (अमृत महोत्सव) सन्दर्भे प्रधानमंत्री मोदी द्वारा 2047 पर्यन्तं देशं विकसितं कर्तुं प्रदत्तानि पंच प्रणानि अनुसर्तव्यानि। एतेषु – गुलामी मानसिकता नाशयितुं, विरासत् सम्मान्यताम्, सेना-अर्धसेना-यूनिफॉर्मधारी सैनिको सम्मान्यताम्, जाति/क्षेत्र/वादविमुक्त समाजस्य एकता, नागरिककर्तव्यपालनं च।

मुख्यमन्त्रिणा उक्तं यत् पितृविसर्जनस्य पर्वे देशाय सर्वस्वं न्योछावरकर्तृभ्यः पूर्वजाभ्यः श्रद्धां अर्पयन्तः। विकसित भारत-उत्तरप्रदेश संकल्पाय कार्यशालायां प्रारम्भः उत्तरप्रदेशात् अभवत्। अगस्तमासे उत्तरप्रदेशविकास विजनाय विधानसभायां निरन्तरं 24 घटिकास्व चर्चा अभवत्। अस्या चर्चायाः फलम् – विधायिकायां कार्यसिद्ध्याः धारणा परिवर्तनम्। एषा चर्चा अनन्तरं आमजनात् सुझावं सम्यक् ग्रहीत्वा कार्ययोजना निर्माणाय तैयारीम्। प्रदेशे 300तिरिक्त बुद्धिजीविनः (सेवानिवृत्त IAS, कुलपतयः, शिक्षकाः, चिकित्सकाः, उद्यमिनः) सर्वजिलोषु प्रेषिताः। ते अकादमिक संस्थासु छात्रैः जनैः च संवादं कुर्वन्ति। अद्यपर्यन्तं 110 अकादमिक संस्थासु भ्रमणं कृत्वा विचारं संग्रहीतम्।

मुख्यमन्त्रिणा उक्तं यत् विचारः मृत्युः न भवति। यदि विकसित भारत-उत्तरप्रदेश विचारः जातः, तर्हि मूर्तरूपं प्राप्स्यति।

मुख्यमन्त्रिणा उक्तं मोदिद्वारा 9 संकल्पानाम् पालनं दिनचर्यायाम् कर्तव्यं। एतेषु – जलसंरक्षण, पर्यावरणरक्षण (मातृनाम पेड़ारोपण), स्वच्छता (पूर्वी यूपी-एन्सेफेलाइटिस), आत्मनिर्भरता (स्वदेशी मॉडल्, ‘Vocal for Local’), देशदर्शन (4 धाम, 51 शक्ति पीठ, 12 ज्योर्तिलिंग), प्राकृतिक खेती, स्वास्थ्यकर भोजन, योग-क्रीड़ा, राष्ट्रीय मिशनः (गरीबी, दिव्यांग, महिला सहायता) च।

मुख्यमन्त्रिणा उक्तं यत् प्रत्येक देशस्य राष्ट्रिय चरित्रं अस्ति। भारतस्य राष्ट्रियचरित्रम् आध्यात्मिकम्। प्रत्येक नागरिके आध्यात्मिकभावः दृश्यते। महर्षि वाल्मीकेन रचिते रामायणें भगवान् रामस्य रूपेण राष्ट्रीय-आध्यात्मिक चरित्रं दर्शितम्। रामायणं सामाजिक, पारिवारिक, राष्ट्रीय, प्राकृतिक मूल्याणि समाहितानि।

मुख्यमन्त्रिणा उक्तम् – भारतं विकसितं भवितुम् अर्हति। उत्तरप्रदेशं विकसितं कर्तुं, गोरखपुरं विकसितं कर्तुं। प्रदेशस्य नगर, कस्बा, ग्रामं च विकसितं कर्तुं कार्यं करणीयम्।

मुख्यमन्त्रिणा उक्तं भूगोलदृष्ट्या वृहत्तर भारतः (पाकिस्तान, बांग्लादेश सहित) 42.41 करोड़ हेक्टेयर् क्षेत्रे विश्वस्य सप्तमो भूभागः। वर्तमान भारतः 32.87 करोड़ हेक्टेयर्। रूसः 170.8 करोड़, चीनः 96 करोड़, अमेरिका 93.07 करोड़, कनाडा 92.20 करोड़, ब्राजील 85.10 करोड़, ऑस्ट्रेलिया 78.60 करोड़।

मुख्यमन्त्रिणा उक्तम् – अद्य भारतस्य 60% भूमि उर्वरा। अन्य महादेशेषु केवलं 20% कृष्यायोग्यं। भारतस्य कृषिभूमिः 16 करोड़ हेक्टेयर्। रूसः 12 करोड़, चीनः 12 करोड़। विकसितदेशाः कृषिभूमेः उत्पादनवृद्धये तकनीकं उपयोगयन्ति।

मुख्यमन्त्रिणा उक्तम् उत्तरप्रदेशे सम्पूर्णप्रकारस्य कनेक्टिविटी उत्कृष्टा। 2017 पर्यन्तं 1.5 एक्सप्रेसवे, अद्य 8 सञ्चालिताः, 6 निर्माणाधीन। 7 नव-एक्सप्रेसवे DPR। रोड् कनेक्टिविटी अत्युत्तमा। प्रदेशस्य सड़का अन्यराज्यानां अपेक्षया श्रेष्ठा। एक्सप्रेसवे कनेक्टिविटी योगदानं 60%। फोरलेन-सिक्सलेन मार्गाः। तहसील, जिला मुख्यालय फोरलेन-सड़कें। 6 नगरेषु मेट्रोरेल्। मेरठ-दिल्ली रैपिड रेल्। 16 विमानक्षेत्राः। जेवर नोयडा विमानक्षेत्रं वर्षान्ते। इलेक्ट्रॉनिक्स्, मोबाइल् निर्माणे यूपी योगदानं 60–65%।

मुख्यमन्त्रिणः उक्तम् – 8 वर्षेषु एते कार्याणि सम्पादितानि। यूपी विकसितं प्रदेशं भवितुम् अर्हति। कार्ययोजनायै विजन-डॉक्यूमेंट्। जनता-सुझावाः आवश्यकाः। 12 सेक्टर्स् – कृषि, पशुधन, उद्योग, IT/इमर्जिंग टेक्नोलॉजी, पर्यटन/संस्कृति, नगरीय/ग्रामीण विकास, अवस्थापना, संतुलित विकास, समाजकल्याण, स्वास्थ्य, शिक्षा, सुरक्षा-सुशासन। शिक्षा क्षेत्रे मोबाईल्/टैबलेट वितरणम्। स्वास्थ्य क्षेत्रे आधुनिक/पारम्परिक मेडिसिन्, फार्मेसी, नर्सिंग्। प्रत्येक क्षेत्रे 5–10 वर्ष लघु लक्ष्य।

मुख्यमन्त्रीणः उक्तम् – 2047 पर्यन्तं यूपी अर्थव्यवस्था 6 ट्रिलियन डॉलर्स्। विजन-डॉक्यूमेंट् युवानां, कृषकानां, शिक्षकानां, चिकित्सकानां सुझावं समाहित्य लक्ष्यनिर्माणम्। 12 सेक्टर्स् सम्भावनां सम्यक् रूपेण अग्रेसरं। नगरीकरणं अर्थव्यवस्थायाः गति। सेमीकंडक्टर् क्षेत्रे 1 लाख करोड़ निवेशः। डिजिटल् क्षेत्रे सेमीकंडक्टर् अनिवार्यः।

एम्.जी.यू.जी् कुलपति डॉ. सुरिंदर सिंह – प्रधानमंत्री मोदी लक्ष्यानुरूपं यूपी तीव्रगत्या विकासे। सीएम योगी नेतृत्वे सुरक्षा, सुशासन, विकास, निवेश, जनकल्याण क्षेत्रे रोल मॉडल।

अस्मिन् अवसरे – जलशक्ति मंत्री स्वतंत्र देव सिंह, महापौर डॉ. मंगलेश श्रीवास्तव, विधायक महेंद्रपाल सिंह, आर्थिक सलाहकार डॉ. केवी राजू, फार्मा सलाहकार डॉ. जी.एन. सिंह, विश्वविद्यालयकुलपतयः, चिकित्सकाः, शिक्षकाः, विद्यार्थी, प्रबुद्धजनाः,

उद्योगपति इत्यादयः उपस्थिताः।

हिन्दुस्थान समाचार