Enter your Email Address to subscribe to our newsletters
पूर्वीचम्पारणम्, 21 सितम्बरमासः (हि.स.)। बिहारस्य पूर्व-चम्पारण-जनपदस्य घोरासहन-क्षेत्रात् आरक्षकैः सशस्त्र-सीमा-बलस्य (एस.एस.बी.) च संयुक्त-अभियानेन पञ्च शङ्कितः विदेशीय-नागरिकाः गृहीताः सन्ति। बन्धिताः जनाः पृच्छन्ते।
सुरक्षासेनाभिः गृहीताः विदेशीयाः नागरिकाः नेपालमार्गेण बिहारं प्राप्तवन्तः आसन्। सर्वे यात्रिकाः बस-याने यात्रां कुर्वन्तः आसन्। बन्धितेषु विदेशीय-नागरिकेषु चत्वारः सूडानी-जनाः, एकः बोल्वियन्-देशीयः च सन्ति। तेभ्यः उर्दूभाषायां लिखितानि पत्राणि, कानिचन पुस्तकानि, प्रलेखानि च प्राप्तानि सन्ति।
सुरक्षासेनानां मते, शनिवासरे रात्रौ, एस.एस.बी. इत्यनेन सूचना प्राप्ता यत् केचन शङ्किताः विदेशीयाः पटना-नगरं प्रति गच्छन्तः सीमायाः अगर्वा-ग्रामात् प्रस्थितवन्तः इति। एस.एस.बी. अधिकारिणः तत्क्षणमेव आरक्षकान् सूचितवन्तः, तदनन्तरं एस.एस.बी. तथा आरक्षकाणां संयुक्तदलं घोडासहन-बसयानस्थानकं प्राप्य अन्वेषणं प्रारभत, सर्वे विदेशीय-नागरिकाः निजी-बस-यानेन गृहीतवन्तः।
सर्वे अभियुक्ताः विचारिताः सन्ति इति आरक्षकाः अवदन्। बन्धिताः जनाः 30 तः 40 वर्षाणि यावत् वयसः सन्ति। आरक्षकाः तेभ्यः सङ्गृहीतानां साक्ष्यानां परीक्षणं कुर्वन्ति।
बन्धिताः जनाः अब्दुल फ़िताह् (44), रमा सिद्दिकी (38), अली अब्दुल गफ़्फार (27), अहमद डफ़आला (37) सर्वे सूडान-देशस्य, बोलिविया-देशस्य मिगुएल सोलानो चावेज़ इति अभिज्ञाताः इति पूर्व-चम्पारन-नगरस्य आरक्षक-अधीक्षकः स्वर्णप्रभात् अवदत्।
विचारणकाले सूडानी-नागरिकाः अध्ययनं अङ्गीकृतवन्तः इति सः अवदत्। परन्तु, ते सर्वे नेपालमार्गेण बिहारं प्रति आगमनात् इति किमपि स्पष्टं विवरणं दातुं न शक्तवन्तः। सः आई.बी. अधिकारिभिः अपि विचारितः आसीत्।
हिन्दुस्थान समाचार / अंशु गुप्ता