Enter your Email Address to subscribe to our newsletters
एषः लाभः केवलं विकलांगजनान् एव दीयते ये सर्वकारेण विहितां योग्यतां धारयन्ति।
प्रयागराजनगरम्, 21 सितम्बरमासः (हि स) उत्तरप्रदेशराज्यस्य योगी-सरकारया सञ्चालिते दिव्याङ्गजन-शादीविवाह-प्रोत्साहन-पुरस्कार-योजनायाः लाभं दातुं दिव्याङ्गजन-सशक्तीकरण-विभागेन ऑनलाइन-आवेदनानि आह्वानि कृतानि। एतां जानकारीं रविवारदिने जिला-दिव्याङ्गजन-सशक्तीकरण-अधिकारी अशोककुमार-गौतमः दत्तवान्।
सः अवदत् यत् राज्यस्य योगी-सर्वकारेण सामाजिकजीवनस्य उन्नतेः कृते, दिव्यांजनानां आर्थिकस्थितिं सुदृढं कर्तुं च दिव्यांग्-विवाह-पुरस्कार-योजना प्रवर्तिता अस्ति। अस्याः योजनायाः अन्तर्गतं नवविवाहितदम्पती केवलं युवायाः विकलाङ्गतायाः सन्दर्भे 15 सहस्ररूप्यकाणि, केवलं बालिकायाः विकलाङ्गतायाः सन्दर्भे 20 सहस्ररूप्यकाणि, युवायाः बालिकायाः च विकलाङ्गतायाः सन्दर्भे 35 सहस्ररूप्यकाणि च दीयन्ते शासननिर्धारिताः पात्रताशर्तयः
जिला-दिव्याङ्गजन-सशक्तीकरण-अधिकारी अवदत् यत् योजनायाः निर्धारित-पात्रतानियमाः अनुसारं विवाहसमये युवकस्य आयुः 21 वर्षात् न्यूनं न भवेत्, 45 वर्षात् अधिकं च न भवेत्। एवं युवत्याः आयुः 18 वर्षात् न्यूनं न भवेत्, 45 वर्षात् अधिकं च न भवेत्। दम्पत्योः कश्चन अपि व्यक्तिः आयकरदातृवर्गस्य अन्तर्गतः नास्ति। मुख्यवैद्यकीय-अधिकारिणा प्रदत्तस्य अक्षमता-प्रमाणपत्रस्य अनुसारं अक्षमता 40 प्रतिशतं वा अधिकं वा भवेत्। आवेदनकर्तुः विवाहः 2024 तमस्य वर्षस्य अप्रैल-मासस्य प्रथमदिनाङ्कस्य अनन्तरं सम्पन्नः भवेत्।कुत्र आवेदनं कर्तव्यं जानातु।
अशोककुमार गौतमः अवदत् यत् जनपदे योजनायाः लाभं प्राप्तुं इच्छुकान् दिव्यांगजनान् http// divyangjan इति जालद्वारम् मध्ये आन्लैन् आवेदनपत्रं पूरयेत् इति। upsdc। सर्वकारः। अन्तः। आन्लैन् आवेदनसमये आवेदनकर्तुः अक्षमता दर्शितस्य संयुक्तस्य नवीनतमस्य छायाचित्रस्य प्रतिलिपिं, विवाह-पञ्जीकरण-प्रमाणपत्रस्य (यदि उपलभ्यते) आय-प्रमाणपत्रस्य, युवकस्य युवतीनां च आयु-प्रमाणपत्रस्य (यस्मिन् जन्मदिनाङ्कः अङ्कितः अस्ति) अक्षमता-प्रमाणपत्रस्य, राष्ट्रियीकृत-वित्तकोश-मध्ये प्रचाल्यमानस्य संयुक्त-लेखायाः पास्बुक् इत्यस्य, युवकस्य युवतीनां च आधार-पत्रं इत्यस्य च प्रतिलिपिं अवरोहणम् करणीयम्। आन्लैन् आवेदनपत्रं पूरयित्वा, मुद्रितप्रतिः अधस्तनकार्यालयं प्रति प्रस्तुतीयात्।
मण्डलस्य नवविवाहित-दिव्यांजन-योजनायाः लाभं प्राप्तुं, विहित-जालपुटे आन्लैन्-आवेदनपत्रं पूरयित्वा, अपलोडकृत-प्रपत्राणां मुद्रितप्रतिः तत्क्षणमेव मण्डल-दिव्यांजन-सशक्तीकरण-अधिकारी, प्रयागराजस्य प्रकोष्ठ-नं. 13 विकासभवन, प्रयागराज। अन्वेषणानन्तरं प्रतिवेदनं सर्वकाराय समर्पयिष्यते।
---------
हिन्दुस्थान समाचार / अंशु गुप्ता