Enter your Email Address to subscribe to our newsletters
नवदेहली, 21 सितम्बरमासः (हि.स.)। एशिया-कप 2025 इत्यस्य सुपर-4-अवस्थायाम् आदित्यवासरे भारत-पाकिस्तानयोः संघर्षः भविष्यति। ततोऽपूर्वं उभयोः दलयोः मध्ये समूह-अवस्थायाम् कृतः संघर्षः आसीत्, यत्र भारतः सप्तस्तोभैः जयम् अलभत। तस्य पश्चात् हस्तसंयोग-विवादः समाचारेषु प्रसिद्धः अभवत्।
भारत-पाकिस्तानयोः मध्ये अस्य सुपर-4-संघर्षस्य भारतीय-समयानुसारम् अद्य रात्रौ अष्टवादने दुबई-अन्ताराष्ट्रीय-क्रीडाङ्गणे प्रतियोगिता भविष्यति। प्रतियोगिता आरम्भात् अर्धहोरापूर्वं उभयोः दलयोः नायकौ नाणक-क्षेपः-कर्मणाय क्रीडाङ्गणं आगमिष्यतः।
भारत-दलः – सूर्यकुमार यादवः (कप्तानः), शुभ्मन् गिल्, अभिषेकः शर्मा, तिलकः वर्मा, हार्दिकः पाण्ड्या, शिवम् दुबे, अक्षरः पटेल्, जितेश् शर्मा, जसप्रीत् बुमराह, अर्षदीप् सिंह्, वरुणः चक्रवर्ती, कुलदीपः यादवः, सञ्जू सैमसन, हर्षितः राणा, रिंकू सिंह।
पाकिस्तान-दलः – सल्मान् आगा (कप्तानः), अब्रार् अहमद्, फहीम् अशरफ्, फखर् जमान्, हारिस् रऊफ्, हसन् अली, हुसैन् तलत्, खुश्दिल् शाह, मोहम्मद् हारिस् (विकेट्-रक्षकः), मोहम्मद् नवाज्, साहिब्जादा फरहान्, सईम् अयूब्, शाहीन् अफरीदी, सुफियान् मुकीम्, मोहम्मद् वसीम् कनिष्ठः, हसन् नवाज्, सल्मान् मिर्जा।
हिन्दुस्थान समाचार / अंशु गुप्ता