बांकुड़ायां सहकार भारत्याः सभा : आत्मनिर्भर भारत हेतवे सहकारिता कृषक- उत्पादक संघटनं प्रतिबलम्
बांकुड़ा, 21 सितम्बरमासः (हि.स.)।बांकुड़ा–जिलायाः सोनामुखी–प्रखण्डे शनिवासरे सहकार भारती (बांकुड़ा)–संस्थायाः तत्वावधानात् “आत्मनिर्भर–भारत–निर्माण” विषयकं विशेष–सभा आयोजिता। एषः कार्यक्रमः सोनामुखी–स्थिते मालञ्च–लॉज–मण्डले सम्पन्नः। सभायाः मुख्यः उ
Sahakar bharati narendra modi


Sahakar bharati bankura


Sahakar bharati


Bakura sahakar bharati


बांकुड़ा, 21 सितम्बरमासः (हि.स.)।बांकुड़ा–जिलायाः सोनामुखी–प्रखण्डे शनिवासरे सहकार भारती (बांकुड़ा)–संस्थायाः तत्वावधानात् “आत्मनिर्भर–भारत–निर्माण” विषयकं विशेष–सभा आयोजिता। एषः कार्यक्रमः सोनामुखी–स्थिते मालञ्च–लॉज–मण्डले सम्पन्नः।

सभायाः मुख्यः उद्देश्यः प्रधानमंत्री नरेन्द्र मोदी–स्य ‘सहकारेण समृद्धि’ इत्यस्य परिकल्पनायाः साकारं कर्तुं आसीत्। कार्यक्रमे स्थानिककृषकाः, लघु–व्यापारीणः, प्रान्तस्य सीमांत–वर्गः च सम्मिलित्वा सहकारिता (समवाय) तथा कृषक–उत्पादक–संस्था (FPO)–संभावनासु विस्तृत–संवादः कृतः।

वक्तारः अवदत् यत् – स्थानीय उत्पादनं, विपणि, आपूर्ति–श्रृंखला, कार्यदक्षता च आधारं कृत्वा लघु–लघु पूंजी–समूहं एकीकृत्य सहकारिता–आधारितं व्यवस्थां स्थापयितुं भविष्योपायः भविष्यति।

अस्मिन् अवसरः राष्ट्रीय–सचिवः विवेकानन्द–पात्रः मार्गदर्शनं दत्तवान्। प्रदेश–सह–संगठन–प्रमुखः राजा चट्टराजः, जिला–सामान्य–सचिवः शंकर घोषः, जिला–पालक–अधिकारी श्यामल घोषः, जिला–सह–संगठन–प्रमुख देवदीप सिंहः, जिला–कार्यकर्ता नीलांबर बनर्जी, जिला–कोषाध्यक्ष उज्ज्वल कुंडु च अन्ये प्रमुख–अधिकारी–कार्यकर्तारः उपस्थिताः आसन्।

सभायां उक्तं यत् सहकारिता–व्यवस्था अद्य विश्वे एकः स्वीकृतः तृतीयः आर्थिक–विकल्पः अभवती। उल्लेखनीयम् यत् प्रधानमंत्री–महाशयः गतवर्षे नवम्बरमासे भारत–मण्डपम् इत्यस्मिन् १०० राष्ट्रप्रतिनिधिभिः सह उपस्थितौ वर्षं २०२५ “विश्व–सहकार–वर्षः” इति घोषयितवन्तः।

सभायाः अनन्तरं सोनामुखी–सहकार–भारती–संस्थायाः नवीनः प्रखण्ड–स्तरीय समिति उत्साहपूर्वकं निर्मिता। ततः परं सहकार–भारती–बांकुड़ा–जिला–बैठक अपि आयोजिता, यत्र आगामी–कार्यक्रमाणां रूपरेखा–विचारः कृतः।

हिन्दुस्थान समाचार