Enter your Email Address to subscribe to our newsletters
- केंद्रीयगृहमन्त्री आह्वानं कृतवान् यत् समाजः, सर्वकारः, स्वयंसेवी संस्थाः च एतान् अग्रे नेतुं करं प्रसारयन्तु
जोधपुरम्, 21 सितम्बरमासः (हि.स.)। केंद्रीयगृहसहकारितामन्त्री अमितशाह अवदत् यत्— प्रधानमन्त्रिणा नरेन्द्रमोदिना विकलाङ्गशब्दस्य स्थाने दिव्याङ्गशब्दः प्रयुज्य केवलं परिवर्तितः, तेन तु समाजस्य राष्ट्रस्य च दृष्टिकोणः परिवर्तितः। अधुना आवश्यकता अस्ति यत् एतेषां दिव्याङ्गजनानां सशक्तीकरणं क्रियेत। यदि समाजः, सरकारः, स्वयंसेवी संस्थाः च मिलित्वा येषां कल्याणाय कर्म कुर्वन्ति, तर्हि किमपि असम्भवम् नास्ति। एते उत्तमाः उद्यमिनः, अभियन्तारः, वैद्याः च भूत्वा समाजसेवां कर्तुं शक्नुवन्ति। एषां प्रगतये अवसरं दातुं वयं करं धर्तुं आवश्यकम्।
स्वर्गीयपारसमल्बोहरा नेत्रहीनमहाविद्यालयस्य नूतनभवनस्य शिलान्याससमारोहे भाषमाणः शाह अवदत्— प्रधानमन्त्रिणा मोदिना उक्तम् आसीत्— “ईश्वरः यदि कस्यचित् किञ्चिद् न ददाति, तर्हि तस्मै जीवनाय किञ्चिद् विशेषं ददाति।” तेन यत् दिव्यं दत्तं, तद् ज्ञात्वा दिव्याङ्गः राष्ट्रनिर्माणे योगदानं दद्यात्— एषः समाजस्य दायित्वः। ‘दिव्याङ्ग’ इति शब्देन एव आत्मसम्मानः, आत्मनिर्भरता च प्रधानमन्त्रिणा मोदिना जाग्रिता।
तेन अपि अवदत् यत्— राजस्थानस्य क्रीडकः देवेंद्र जाझडिया, यस्य मातुः आभरणानि अपि विक्रीतानि, यदि देशाय कीर्तिमानं स्थापयति, तर्हि भारतस्य तिरङ्गध्वजं फहरयितुं गौरवं लभते। प्रधानमन्त्रिणा एतेषां दिव्याङ्गजनानां क्रीडाकौशलाय मंचः प्रदत्तः। विचारयतः— पॅराओलम्पिकक्रीडा 1960 तः प्रारब्धाः, 2012 पर्यन्तं भारताय केवलं 8 पदकानि प्राप्तानि। अधुना तु गतत्रिषु क्रीडासु भारतः 52 पदकानि जित्वा क्रीडकान् प्रगतये अवसरं दत्तवान्। मोदीसरकारा दिव्याङ्गजनविभागाय वार्षिकबजटं 338 कोटि-रूप्यकात् 1313 कोटि-रूप्यकं यावत् वर्धितवती।
शाह महोदयः सुशीला बोहरा महाभावनां प्रति आदरं प्रकट्य उक्तवान्— “मम न ज्ञातं यत् अहं महान् पुण्यकर्मणि सम्मिलितः। मम आगमनं पूर्वमेव कर्तव्यम् आसीत्। सर्वे अवदन् यत् सुश्री सुशीला बोहरा महाशिक्षिता, या नेत्रहीनदिव्याङ्गानां जीवनं प्रकाशयामास, प्रधानमन्त्रिणः स्वप्नं साकारयामास च।”
विद्यालयाध्यक्षया सुश्री सुशीला बोहरा उक्तं— “मन्दिरेण प्रारब्धः विद्यालयः केवलद्वाभ्यां बालकैः आरब्धः, अधुना तु महद्वृक्षमिव जातः। अस्याः शाखाः अनेकाः, अत्राभ्यस्ताः नेत्रहीनाः छात्राः छात्र्यः च 5000 अधिकाः। 45 वर्षाणां दीर्घमार्गे सा कदापि विचलिता नासीत्, सामाजिकसेवायाः प्रति अर्पिता आसीत्, अधुना विद्यालयः महाविद्यालयरूपेण परिवर्तितः। मोतीलाल् ट्रस्टतः अनुदानं लब्धम्, यत् विशालभवनाय उपयोगी भविष्यति।”
समारोहे उपस्थितः मुख्यमन्त्री भजनलाल शर्मा अवदत्— “एषा योजना राजस्थानराज्ये दिव्याङ्गबालकानां शिक्षायाः अवसरान् अधिकं सुदृढं करिष्यति।”
केंद्रीयमन्त्री गजेन्द्रसिंहशेखावत् अपि उक्तवान्— “केंद्रसरकारः प्रत्येकवर्गाय समानावसरं सुनिश्चितुं प्राथमिकतां ददाति।”
शिक्षामन्त्री मदन दिलावर अपि संस्थायाः कार्याणि प्रशंस्य अवदत्— “एषः सामाजिकपरिवर्तनस्य महत्त्वपूर्णः चरणः।”
हिन्दुस्थान समाचार / अंशु गुप्ता