प्रथमं सुखं निरामया कायः, स्वस्थाः भवतु, मादकवस्तुभ्यः पराङ्मुखाः
मुख्यमंत्री डॉ. यादवेन फिट् इण्डिया मूवमेण्ट् इत्यस्य अन्तर्गतं नमो युवा रन नामकं आयोजनं नशामुक्त-भारत-कार्यक्रमस्य सन्दर्भे हरितध्वजेन प्रेषितम्। भोपालम्, 21 सितंबरम (हि.स.)। मुख्यमंत्री डॉ. मोहन यादवः अटलपथे आयोजिते कार्यक्रमे नागरिकान् विशेषतया
मुख्यमंत्री डॉ. यादव ने फिट इंडिया मूवमेंट और नशामुक्त भारत के तहत नमो युवा रन में 4


मुख्यमंत्री डॉ. यादव ने फिट इंडिया मूवमेंट और नशामुक्त भारत के तहत नमो युवा रन में 3


मुख्यमंत्री डॉ. यादव ने फिट इंडिया मूवमेंट और नशामुक्त भारत के तहत नमो युवा रन में 2


मुख्यमंत्री डॉ. यादव ने फिट इंडिया मूवमेंट और नशामुक्त भारत के तहत नमो युवा रन में  1


मुख्यमंत्री डॉ. यादवेन फिट् इण्डिया मूवमेण्ट् इत्यस्य अन्तर्गतं नमो युवा रन नामकं आयोजनं नशामुक्त-भारत-कार्यक्रमस्य सन्दर्भे हरितध्वजेन प्रेषितम्।

भोपालम्, 21 सितंबरम (हि.स.)।

मुख्यमंत्री डॉ. मोहन यादवः अटलपथे आयोजिते कार्यक्रमे नागरिकान् विशेषतया युवान् सम्बोध्य अवदत्— “तनुमनयोः शुचिता सह स्वस्थजीवनं सर्वेषां कृते अत्यावश्यकम्। प्रथमं सुखं निरोगी-काया एव भवति। अतः सर्वदा शारीरिक-तया तन्दुरुस्तः भवितुम् प्रयत्नः करणीयः, न च कदापि मादकद्रव्यसेवने आसक्तिः करणीयाः।”

एवम् उक्त्वा मुख्यमंत्री डॉ. यादवः केन्द्रसरकारया सञ्चालिते फिट् इण्डिया मूवमेण्ट् तथा नशामुक्तभारत-अभियान सन्दर्भे जनजागरणाय आयोजितं नमो युवा-रन्*ल नामकं मैराथन-धावनम् हरितध्वजेन प्रेषितवान्।

ते अवदन्— “सप्तदश-सेप्टेम्बरात् द्वितीय-आक्टोबरपर्यन्तं सेवा-पख्वाडः देशे सर्वत्र आयोजितः। अस्मिन् पख्वाडे नमो युवा-रन् आयोजनं राष्ट्रसेवायाः प्रेरणास्रोतः भवति।” कार्यक्रमे ते नमो युवा-रन्-लोगो अपि अनावर्तयन्। पश्चात् स्वयम् अपि क्रीडात्रेक्-स्यूट् परिधानं कृत्वा मैराथन-दौडायां सम्मिलितवन्तः, सहस्रशः युवानाम् उत्साहवर्धनं कृतवन्तः।

मुख्यमन्त्रिणा युवासमाजं सम्बोध्य उक्तम्— “अद्य समग्रं विश्वं भारतस्य प्रति दृष्टिं करोति। अस्माकं चिन्तायां, मूल्येषु, व्यवहारेषु च ‘देशः सर्वप्रथमम्’ इत्येव भावः सदा स्थातव्यः। स्वदेशी-वस्तूनाम् उपयोजनमेव करणीयम्। एतेनैव भारतं जगतः अग्रगण्यं राष्ट्रं भविष्यति। प्रधानमन्त्रिणः नरेन्द्र मोदी-जीनाम् नेतृत्वे भारतः विश्वमञ्चे विशेषं स्थानं प्राप्तवान्। मध्यप्रदेशः अपि प्रधानमन्त्रिणः दृष्टिकोणेन सह पादं मिलित्वा नूतनां प्रतिष्ठां जगति प्राप्तवान्।”

ते अवदन्— “मध्यप्रदेशेन क्रीडाक्षेत्रे अपूर्वा: सफलताः प्राप्यन्ते। राज्यस्य हॉकी-क्रीडकः विवेक्-सागरः ओलिम्पिक्-पदक-प्राप्त-दलस्य सदस्यः जातः। एषः गौरवः अस्मान् क्रीडाक्षेत्रे उत्तरोत्तरं साधनाय प्रेरयति।”

मुख्यमन्त्रिणा युवेभ्यः आह्वानं कृतम्— “वयं सर्वे आत्मानं स्वास्थ्यं धारयेम, मादकद्रव्येभ्यः दूरं स्थेयम्, कार्येषु च नित्यं अग्रगण्याः भविष्याम।”

कार्यक्रमे प्रधानमन्त्रिणा नरेन्द्रमोदीना प्रेषितं वीडियो-सन्देशं प्रसारितम्। तस्मिन् सन्देशे मोदी-जीनाम् अवदत्— “नशामुक्तभारताय राष्ट्रीय-योजना निर्मिता। ये आद्य एव व्यसनीभूताः, तेभ्यः शिक्षायाः, चिकित्सायाः, पुनर्वासाय च विशेषः प्रयासः क्रियते। नार्कोटिक्स-कण्ट्रोल् ब्यूरो, एण्टी-नार्कोटिक्स् टास्क्-फोर्स्, केन्द्रसरकार-राज्यसरकारयोः सर्वविभागाः मिलित्वा नशामुक्तभारतं साधयन्ति।”

तस्मिन् एव सन्देशे केन्द्रीयगृहमन्त्री अमितशाहः, केन्द्रीयक्रीडामन्त्री मनसुख्मण्डावियः च देशस्य युवां प्रति आह्वानं कृतवन्तौ यत्— “प्रतिदिनं व्यायामः करणीयः, मादकद्रव्याणां परित्यागः करणीयः।”

अस्मिन्

नमो युवा-रन् मैराथन-आयोजने खेल-युवककल्याणमन्त्री विश्वास् कैलाश् सारंगः, पिछडावर्ग-अल्पसंख्यक-कल्याण-राज्यमन्त्री (स्वतन्त्रप्रभारी) कृष्णा गौरः, भोपाल-सांसदः आलोकशर्मा, प्रदेशाध्यक्षः हेमन्त-खण्डेलवालः, विधायकः भगवानदास-सबनानी, विधायकः रामेश्वर-शर्मा, महापौरः मालती राय, हितानन्द-शर्मा, वैभव-पंवार, रविन्द्र-यति, रणजीत्-चौहान, महेन्द्र-यादवः इत्यादयः जनप्रतिनिधयः सह सहस्रशः युवा उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता