Enter your Email Address to subscribe to our newsletters
मुख्यमंत्री डॉ. यादवेन फिट् इण्डिया मूवमेण्ट् इत्यस्य अन्तर्गतं नमो युवा रन नामकं आयोजनं नशामुक्त-भारत-कार्यक्रमस्य सन्दर्भे हरितध्वजेन प्रेषितम्।
भोपालम्, 21 सितंबरम (हि.स.)।
मुख्यमंत्री डॉ. मोहन यादवः अटलपथे आयोजिते कार्यक्रमे नागरिकान् विशेषतया युवान् सम्बोध्य अवदत्— “तनुमनयोः शुचिता सह स्वस्थजीवनं सर्वेषां कृते अत्यावश्यकम्। प्रथमं सुखं निरोगी-काया एव भवति। अतः सर्वदा शारीरिक-तया तन्दुरुस्तः भवितुम् प्रयत्नः करणीयः, न च कदापि मादकद्रव्यसेवने आसक्तिः करणीयाः।”
एवम् उक्त्वा मुख्यमंत्री डॉ. यादवः केन्द्रसरकारया सञ्चालिते फिट् इण्डिया मूवमेण्ट् तथा नशामुक्तभारत-अभियान सन्दर्भे जनजागरणाय आयोजितं नमो युवा-रन्*ल नामकं मैराथन-धावनम् हरितध्वजेन प्रेषितवान्।
ते अवदन्— “सप्तदश-सेप्टेम्बरात् द्वितीय-आक्टोबरपर्यन्तं सेवा-पख्वाडः देशे सर्वत्र आयोजितः। अस्मिन् पख्वाडे नमो युवा-रन् आयोजनं राष्ट्रसेवायाः प्रेरणास्रोतः भवति।” कार्यक्रमे ते नमो युवा-रन्-लोगो अपि अनावर्तयन्। पश्चात् स्वयम् अपि क्रीडात्रेक्-स्यूट् परिधानं कृत्वा मैराथन-दौडायां सम्मिलितवन्तः, सहस्रशः युवानाम् उत्साहवर्धनं कृतवन्तः।
मुख्यमन्त्रिणा युवासमाजं सम्बोध्य उक्तम्— “अद्य समग्रं विश्वं भारतस्य प्रति दृष्टिं करोति। अस्माकं चिन्तायां, मूल्येषु, व्यवहारेषु च ‘देशः सर्वप्रथमम्’ इत्येव भावः सदा स्थातव्यः। स्वदेशी-वस्तूनाम् उपयोजनमेव करणीयम्। एतेनैव भारतं जगतः अग्रगण्यं राष्ट्रं भविष्यति। प्रधानमन्त्रिणः नरेन्द्र मोदी-जीनाम् नेतृत्वे भारतः विश्वमञ्चे विशेषं स्थानं प्राप्तवान्। मध्यप्रदेशः अपि प्रधानमन्त्रिणः दृष्टिकोणेन सह पादं मिलित्वा नूतनां प्रतिष्ठां जगति प्राप्तवान्।”
ते अवदन्— “मध्यप्रदेशेन क्रीडाक्षेत्रे अपूर्वा: सफलताः प्राप्यन्ते। राज्यस्य हॉकी-क्रीडकः विवेक्-सागरः ओलिम्पिक्-पदक-प्राप्त-दलस्य सदस्यः जातः। एषः गौरवः अस्मान् क्रीडाक्षेत्रे उत्तरोत्तरं साधनाय प्रेरयति।”
मुख्यमन्त्रिणा युवेभ्यः आह्वानं कृतम्— “वयं सर्वे आत्मानं स्वास्थ्यं धारयेम, मादकद्रव्येभ्यः दूरं स्थेयम्, कार्येषु च नित्यं अग्रगण्याः भविष्याम।”
कार्यक्रमे प्रधानमन्त्रिणा नरेन्द्रमोदीना प्रेषितं वीडियो-सन्देशं प्रसारितम्। तस्मिन् सन्देशे मोदी-जीनाम् अवदत्— “नशामुक्तभारताय राष्ट्रीय-योजना निर्मिता। ये आद्य एव व्यसनीभूताः, तेभ्यः शिक्षायाः, चिकित्सायाः, पुनर्वासाय च विशेषः प्रयासः क्रियते। नार्कोटिक्स-कण्ट्रोल् ब्यूरो, एण्टी-नार्कोटिक्स् टास्क्-फोर्स्, केन्द्रसरकार-राज्यसरकारयोः सर्वविभागाः मिलित्वा नशामुक्तभारतं साधयन्ति।”
तस्मिन् एव सन्देशे केन्द्रीयगृहमन्त्री अमितशाहः, केन्द्रीयक्रीडामन्त्री मनसुख्मण्डावियः च देशस्य युवां प्रति आह्वानं कृतवन्तौ यत्— “प्रतिदिनं व्यायामः करणीयः, मादकद्रव्याणां परित्यागः करणीयः।”
अस्मिन्
नमो युवा-रन् मैराथन-आयोजने खेल-युवककल्याणमन्त्री विश्वास् कैलाश् सारंगः, पिछडावर्ग-अल्पसंख्यक-कल्याण-राज्यमन्त्री (स्वतन्त्रप्रभारी) कृष्णा गौरः, भोपाल-सांसदः आलोकशर्मा, प्रदेशाध्यक्षः हेमन्त-खण्डेलवालः, विधायकः भगवानदास-सबनानी, विधायकः रामेश्वर-शर्मा, महापौरः मालती राय, हितानन्द-शर्मा, वैभव-पंवार, रविन्द्र-यति, रणजीत्-चौहान, महेन्द्र-यादवः इत्यादयः जनप्रतिनिधयः सह सहस्रशः युवा उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता