Enter your Email Address to subscribe to our newsletters
लखनऊनगरम्, 21 सितंबरमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः रविवासरे पञ्चकालिदासमार्गे स्थितमुख्यमन्त्रिगृहात् ‘नमो-मैराथन’ इत्यस्य हरितध्वजप्रदर्शनं कृत्वा प्रेषयामास। अस्मिन् अवसरि युवान् ‘नशामुक्तभारत’ संकल्पस्य दिशि अग्रसरितुं आह्वानं च कृतवान्। महत्सङ्ख्यायां युवानः अस्मिन् मैराथने सहभागं कृतवन्तः। ‘नमो-मैराथन’ कालिदासमार्गात् आरभ्य १०९० चौराहे समाप्ता अभवत्।
अस्मिन् अवसरि मुख्यमन्त्री योगी आदित्यनाथः उक्तवान् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः जन्मदिवसः सप्तदशसितम्बरात् आरभ्य द्वितीय-अक्टोबर-यावत् अर्थात् राष्ट्रपितुः महात्मा-गान्धेः जयन्त्याः यावत् भारत-जनतापक्षेण देशे सर्वत्र ‘सेवा-पख्वाडः’ आचर्यते। अस्य शुभारम्भः प्रधानमन्त्रिणा मध्यप्रदेशे धारनगरात् “स्वस्थ-नारी, सशक्त-समाजः” इति विषय-आश्रयेण कृतः। प्रधानमन्त्रिणः स्पष्टमभिप्रायः अस्ति यत् यदि नारी स्वस्थः भविष्यति तर्हि परिवारः सशक्तः भविष्यति, समाजः सशक्तः भविष्यति, राष्ट्रं च सशक्तं भविष्यति। अस्यैव चिन्तायाः आधारात् सेवा-पख्वाडः कार्यक्रमः अखिलं भारतं नूतनं कीर्तिमानं स्थापयति।
भारतीयजनतायुवामोर्चस्य कार्यकर्तारः प्रत्येकजनपदे रक्तदानशिबिरं आयोज्य कार्यक्रमं नूतनां उन्नतिं प्राप्तवन्तः। रक्तदानसहितं भाजपा-कार्यकर्तारः देशव्यापि स्वच्छता-अभियानानि अपि प्रवर्तितवन्तः। स्वास्थ्यशिबिरैः स्वच्छताप्रयत्नैः च सेवा-पख्वाडः “विकसित-भारत” इति संकल्पेन सम्बद्धः सन् अग्रे नीयते।
मुख्यमन्त्री उक्तवान् यत् प्रधानमन्त्रिणा ‘आज़ादी-के-अमृत-महोत्सव’ अवसरि देशवासिभ्यः “विकसित-भारत” संकल्पग्रहणं कर्तुं, ‘पञ्च-प्रण’ सहितं अग्रे गन्तुं च आह्वानं कृतम्। तत्र गुलामी-अंशानाम् अपगमनं, स्वविरासतायाः सम्मानः, सेनायाः वर्दीधारिणां च प्रति आदरः, सामाजिक-समतायाः निर्माणे प्रयत्नः, स्वनागरिककर्तव्यानां ईमानदारीपूर्वकं निर्वहनं च आवश्यकं। एते एव पञ्चप्रणाः भारतवासिनः विकसित-भारत-यात्रायाः सारथयः भविष्यन्ति।
प्रधानमन्त्रिणः प्रेरणया उत्तरप्रदेशे ‘विकसित-भारत–विकसित-उत्तरप्रदेश’ इत्यभियानं प्रवर्तयितुं निर्णयः कृतः। अस्मिन् अभियानस्य समर्थनं युवेभ्यः, कृषकभ्यः, श्रमिकेभ्यः, व्यापारेभ्यः, बुद्धिजीविभ्यश्च प्राप्तम्। सर्वे स्वक्षेत्रे योगदानं दातुं सज्जाः। आत्मनिर्भरता एव विकासस्य कुञ्जी इति उक्त्वा सः अवदत्— आत्मनिर्भरः समाजः केवलं स्वस्थ-समाजात् एव निर्मीयते। ‘नमो-मैराथन’ इत्यादयः आयोजनानि समाजाय नूतनां दिशां ददाति।
वर्षे २०१४ परं प्रधानमन्त्रिणा आरोग्यं युवा-कल्याणं च सम्बद्धाः बहवः अभियानाः प्रवर्तिताः। ‘विश्व-योग-दिवसः’ अन्ताराष्ट्रियमान्यतां प्राप्तः। ‘खेलो-इंडिया’, ‘फिट-इंडिया-मूवमेंट्’, ‘सांसद-खेलकूद-प्रतियोगिताः’ इत्यादिभिः अभियानेभ्यः युवानः प्रेरणां लब्धवन्तः। ‘मिशन-रोजगार’ इत्यनेन युवानां कृते अवसराः सुनिश्चिताः अभवन्। अद्य सा एव युवा-शक्ति सेवा-पख्वाडे अन्तर्गतं ‘नमो-मैराथन’ इत्यस्मिन् जुड्यते।
मुख्यमन्त्री अवदत् यत् “युवा-शक्ति अपार-ऊर्जायाः प्रतीकः अस्ति। यदि सा सकारात्मक-दिशि गच्छति तर्हि राष्ट्राय कल्याणकारी भविष्यति, यदि तु नशायाः दिशि गच्छति तर्हि पतनं निश्चितम्।” ‘नमो-मैराथन’ इत्यनेन नशामुक्त्याः आह्वानं अपि क्रियते।
सप्तदशसितम्बरात् द्वितीय-अक्टोबर-यावत् निरन्तरं कार्यक्रमाः आयोज्यन्ते। पञ्चविंशतितमे सितम्बरमासे पण्डित-दीनदयाल-उपाध्यायस्य जयन्तिः, द्वितीय-अक्टोबरि महात्मा-गान्धेः, पूर्व-प्रधानमन्त्रिणः लालबहादुर-शास्त्रिणः च जयन्त्यः विशेष-आयोजनैः सह आचर्यन्ते। अस्यै श्रृंखलायै अन्तर्गतं ‘नमो-मैराथन’ अपि आयोज्यते, यस्मिन् युवा-मोर्चस्य कार्यकर्तारः छात्राः छात्र्यश्च सक्रियं सहभागं कुर्वन्ति। अस्मिन् वारे संयोगवशात् द्वितीय-अक्टोबरि एव विजयादशमी अपि। एषः अवसरः बुरायाः उन्मूलनं कृत्वा सशक्तस्य समर्थस्य च भारतस्य दिशि पदं प्रवर्तयितुं प्रतीकः भविष्यति।
मुख्यमन्त्री अवदत् यत् “अनुशासनमेव युवानाम् उत्तमा शक्ति: अस्ति।” अतः सः युवान् अनुशासनपूर्वकं शालीनतया च कार्यक्रमे सम्मिलितुं आह्वानं कृतवान्।
अस्मिन् अवसरे भाजपा-प्रदेशाध्यक्षः भूपेन्द्र-चौधरी, क्रीडामन्त्री गिरीशचन्द्र-यादवः, महापौरः सुषमा-खर्कवाल, विधायकः योगेश-शुक्लः, डॉ. नीरज-बोरा, ओ.पी. श्रीवास्तवः इत्यादयः उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता