ओडिशाराज्यस्य मुख्यमन्त्री मोहन-माझी महोदयः मोहनलालं दादासाहेब-फाल्के-पुरस्कारम् प्राप्तवन्तं प्रति अभिनन्दनानि दत्तवन्तः
भुवनेश्वरः, 21 सितंबरमासः (हि.स.)। ओडिशाराज्यस्य मुख्यमन्त्री मोहनचरणमाझी महोदयः प्रख्यातं नटं मोहनलालं प्रति प्रतिष्ठितेन दादासाहेब-फाल्के-पुरस्कार–सम्माननेन सम्बद्ध्य हृदयपूरिताः शुभकामनाः दत्तवान्। मुख्यमन्त्रिणा सामाजिकमाध्यमे लिखितम्— महानटः म
ओडिशाराज्यस्य मुख्यमन्त्री मोहन-माझी महोदयः मोहनलालं दादासाहेब-फाल्के-पुरस्कारम् प्राप्तवन्तं प्रति अभिनन्दनानि दत्तवन्तः


भुवनेश्वरः, 21 सितंबरमासः (हि.स.)।

ओडिशाराज्यस्य मुख्यमन्त्री मोहनचरणमाझी महोदयः प्रख्यातं नटं मोहनलालं प्रति प्रतिष्ठितेन दादासाहेब-फाल्के-पुरस्कार–सम्माननेन सम्बद्ध्य हृदयपूरिताः शुभकामनाः दत्तवान्।

मुख्यमन्त्रिणा सामाजिकमाध्यमे लिखितम्— महानटः मोहनलालजी दादासाहेब-फाल्के-पुरस्कारेण सम्मानितः इति हृदयतः अभिनन्दनानि। भारतीयचलच्चित्रकलायाम् विविधानाम् भाषाणां मध्ये तस्य बहुमुखीप्रतिभा, उत्कृष्टता, अमूल्यं च योगदानं भाविन्यः पीढयः प्रेरयिष्यन्ति।”*

दादासाहेब-फाल्के-पुरस्कारः भारतीयचलच्चित्रस्य सर्वोच्चः सम्मानः अस्ति, यः चलचित्रक्षेत्रे जीवनपर्यन्तं योगदानं प्रति प्रदत्तः भवति। मोहनलालेन एषः सम्मानः प्राप्तः इति केवलं तस्य भक्तानामध्ये हर्षकारणं न, अपि तु भारतीयचलच्चित्रस्य गौरवस्य प्रतीकः अपि मन्यते।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता