Enter your Email Address to subscribe to our newsletters
देहरादूनम्, 21 सितंबरमासः (हि.स.)। मुख्यमन्त्री पुष्करसिंहधामी रविवारे घण्टाघरं, देहरादून मध्ये ‘सेवा-पखवाड़ा’ कार्यक्रमस्य अन्तर्गत आयोजितं नमो युवा रन’ इत्यस्य फ्लैग्-ऑफ् कृतवान्। तस्मिन् अवसरे प्रतिभागिभ्यः सह स्वयमेव दौडायाम् सम्मिलित्वा युवानां उत्साहवर्धनं अपि कृतवान्।
मुख्यमन्त्री धामी उक्तवान्— ‘नमो युवा रन’ केवलं क्रीडाऽयोजनं नास्ति, किन्तु एषः युवासु ऊर्जा, स्वास्थ्यं, अनुशासनं च राष्ट्रभक्तेः भावनां च सूचयति। एवंप्रकाराणि क्रियाः प्रधानमन्त्री मोदी द्वारा आरब्धे ‘फिट इण्डिया मूवमेंट’ कार्यक्रमे नवान् मार्गं च व्यापकां जनभागीदारीं च प्रदत्तवन्ति।
मुख्यमन्त्री युवानां प्रति आवाहनं कृतवान् यत् ते स्वस्थं सक्रियं च जीवनशैलीं अंगीकृत्वा राष्ट्रनिर्माणे स्वभागीदारी सुनिश्चितं कुर्वन्तु। प्रधानमन्त्री प्रेरणया देशे सेवा, समर्पणं, जनकल्याणभावना च नवीं गत्याः अनुभवति। ‘सेवा-पखवाड़ा’ कार्यक्रमे प्रत्येकं समाजवर्गं सकारात्मकयोगदानस्य अवसरं प्राप्नोति। एतेषु आयोजनेषु युवानां ऊर्जा राष्ट्रहिताय अधिकं सार्थकं भविष्यति।
तस्मिन् अवसरे कैबिनेट् मन्त्री गणेशजोशी, राज्यसभासदस्यः महेन्द्रभट्ट, राज्यसभा सदस्यः नरेशबंसल, विधायकः खजान्दास, अन्यः जनप्रतिनिधयः च, कार्यक्रमसंयोजकः विपुलमैदोली सहसंयोजकः देवेंद्रबिष्ट इत्यादयः उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता