Enter your Email Address to subscribe to our newsletters
रायपुरम्, 21 सितंबरमासः (हि.स.)। छत्तीसगढस्य सिविल्-न्यायाधीश (कनिष्ठ-विभाग) भर्ती कृते प्रारम्भिक परीक्षा अद्य रविवासरे भविष्यति। परीक्षा प्रातः दशवादनात् आरभ्य एकस्मिन् पाली भविष्यति या द्वादशवादनपर्यन्तं प्रवर्तिष्यते। अस्याः परीक्षायाः कृते रायपुर, बिलासपुर, दुर्ग-भिलाई प्रदेशेषु परीक्षाकेन्द्राणि विन्यस्तानि। रायपुरजिलायां तु अष्टत्रिंशत् (38) परीक्षाकेन्द्राणि व्यवस्थितानि।
उल्लेखनीयं यत् छत्तीसगढ-न्यायाधीश परीक्षा सप्तपञ्चाशत् (57) पदेषु भर्ती कृते आयोजिता भविष्यति। प्रारम्भिक परीक्षा शतमानकानां (100) भविष्यति, यस्मिन् शतं (100) प्रश्नाः पृष्टाः भविष्यन्ति। उत्तरलेखनाय परीक्षार्थिभ्यः द्वौ घण्टौ समयः प्रदास्यते। परीक्षा प्रातः दशवादनात् द्वादशवादनपर्यन्तं प्रवर्तिष्यते। राजधानी रायपुरे सिविल्-न्यायाधीशपरीक्षायाः कृते अष्टत्रिंशत् (38) केन्द्राणि विन्यस्तानि। एतेषु केन्द्रेषु षोडशसहस्रपञ्चशतानि (16,500) अधिकाः अभ्यर्थिनः सम्मिलिष्यन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता