Enter your Email Address to subscribe to our newsletters
भाेपालम्, 21 सितंबरमासः (हि.स.)। अद्य रविवासरे पितृमोक्षअमावास्या आसीत्। हिन्दुधर्मे सर्वपितृअमावास्यायाः विशेषः महत्त्वम् अस्ति। अस्मिन् दिने येषां पितॄणां मृत्यु-तिथिः अज्ञाता, तेषां सर्वेषां श्राद्धं, तर्पणं, पिण्डदानं च क्रियते।
मुख्यमन्त्री डॉ. मोहनयादवेन पितृमोक्षअमावास्यायां सर्वान् पितॄन् नतिः कृतः, प्रदेशवासिनां च सुख-शान्ति-कल्याणाय प्रार्थना कृता।
मुख्यमन्त्रिणा डॉ. यादवेन सामाजिक-माध्यमे ट्वीट कृत्वा उक्तम्— *“पूर्वजेषु प्रति समर्पणं, श्रद्धा, कृतज्ञता च प्रकाशयितुं ‘पितृमोक्षअमावास्या’ नामकः अयं पर्वः। अस्मिन् दिने सर्वेषां पूज्यानां पितॄणां चरणयोः सादरं प्रणामं करोमि। मनुष्यस्य नूतन-नूतन-सफलताशिखरस्पर्शनयात्रायां पूर्वजाः अस्माकं सर्वेषां प्रेरणा भवन्ति। आगच्छामः, तेषां आदर्शेषु मूल्यानि च अनुसरणाय सङ्कल्पिताः भवामः। अस्माकं सर्वेषां पूज्यानां पितॄणाम् आशीर्वादः सदा अस्तु, इति प्रार्थना मम।”*
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता