इतिहासस्य पृष्ठेषु 22 सितम्बर:- चलच्चित्रेषु महिलानां कृते अभिनयस्य मार्गं दर्शयन्ती अभिनेत्री, दुर्गा खोटे
तस्याः कालस्य प्रसिद्धा अभिनेत्री दुर्गा खोटे 22 सितम्बर 1991 तमे दिने मृतवती। सः तमिल-तेलुगु-हिन्दी-भाषयोः 200 तः अधिकेषु चलच्चित्रेषु अभिनयम् अकरोत्। प्रारम्भिकचलच्चित्रेषु नायिका-पात्राणि कृत्वा सा अनेकेषु पात्रेषु स्मरणीयानि पात्राणि अपि निरवहत
दुर्गा खोटे, फिल्म अभिनेत्री (फाइल फोटो)


तस्याः कालस्य प्रसिद्धा अभिनेत्री दुर्गा खोटे 22 सितम्बर 1991 तमे दिने मृतवती। सः तमिल-तेलुगु-हिन्दी-भाषयोः 200 तः अधिकेषु चलच्चित्रेषु अभिनयम् अकरोत्। प्रारम्भिकचलच्चित्रेषु नायिका-पात्राणि कृत्वा सा अनेकेषु पात्रेषु स्मरणीयानि पात्राणि अपि निरवहत्। 1975 तमे वर्षे विदायी इति चलच्चित्रस्य कृते दुर्गा खोटे इत्येषा सर्वश्रेष्ठ-सहायक-अभिनेत्री इति फ़िल्म-फ़ेयर-पुरस्कारं प्राप्तवती। 1983 तमे वर्षे सः भारतीयचलच्चित्रेषु आजीवनदानार्थं भारतीयचलच्चित्रेषु सर्वोच्चपुरस्कारं दादासाहेब फाल्केपुरस्कारं प्राप्तवान्। मराठीभाषायां लिखिते मी दुर्गा खोटे इति आत्मकथायां (हिन्दीभाषायां मैं दुर्गा खोटे इति नाम्ना प्रकाशितम्) सा स्वस्य जीवनस्य संघर्षस्य विवरणं दत्तवती।

अन्य महत्वपूर्ण घटनाः

1789 तमे वर्षे अमेरिकी काङ्ग्रेस-पक्षेन पोस्टमास्टर-जनरल कार्यालयस्य अधिकारः दत्तः।

1792 तमे वर्षे फ्रांस-गणराज्यस्य घोषणा अभवत्।

1903-अमेरिकी. नागरिकः इटालो मार्चिओनी इत्यस्मै आइसक्रीम कोन इत्यस्य कृते पेटेण्ट दत्तम्।

1914-जर्मन-युद्धनौका इम्देन मद्रास-नौकाश्रये विस्फोटनं कृतवती।

1949-सोवियत-सङ्घः प्रथमस्य परमाणु-विस्फोटकं सफलतया परीक्षितवान्।

1955 तमे वर्षे ब्रिटेन-देशे दूरदर्शनस्य वाणिज्यीकरणम् आरब्धम्। प्रतिघण्टां केवलं षट् निमेषान् एव विज्ञापनार्थं अनुमतम् आसीत्, रविवासरे प्रातःकाले चालयितुं न अनुमतम् आसीत्।

1961-अमेरिकी. राष्ट्रपतिः जान एफ. कैनेडी इत्ययं शांतिकोर इत्यस्य स्थापनायाः काङ्ग्रेस-अधिनियमे हस्ताक्षरं कृतवान्।

1966-यू.एस. इत्यस्य सर्वेयर-2 इति अन्तरिक्षयानम् चन्द्रपृष्ठे पतितम्।

1977 तमे वर्षे पेले इत्यस्य नेतृत्वे अमेरिकन-पादकंदुक-दलः कलकत्तानगरं (अधुना कोल्कत्ता) द्विवारं प्रदर्शनक्रीडां क्रीडितुम् आगच्छत्।

1980-इरान-इराक-देशयोः मध्ये सीमा-विवादः युद्धे परिणतः।

1988-केनडा-देशस्य सर्वकारः द्वितीयविश्वयुद्धकाले जापानी-केनडा-देशस्य नागरिकाणां निरोधस्य विषये क्षमायाचनाम् अकरोत् तथा क्षतिपूर्तिं दातुं प्रतिज्ञां कृतवान्।

1992-संयुक्तराष्ट्रसङ्घस्य सामान्यसभा बोस्निया-हर्जेगोविना-देशयोः मध्ये युद्धे युगोस्लाविया-देशस्य भूमिकायाः कारणात् निष्कासितवती।

2002-फ़्रान्स-देशः आइवरीकोस्ट-प्रदेशं प्रति सैनिकान् प्रेषयति।

2006 तमे वर्षे अटलाण्टिस इति अन्तरिक्षयानम् अन्ताराष्ट्रिय-अन्तरिक्ष-केन्द्रस्य निर्माणार्थं योजितम् आसीत्, तत् अमेरिकादेशस्य केनेडी-अंतरिक्ष-केंद्र इत्यत्र सुरक्षिततया अवतरणम् अकरोत्।

राष्ट्रिय-कैडेट-कोर इत्यस्य 10 सदस्याः मास्को-नगरं प्रति प्रस्थितवन्तः।

2007 तमे वर्षे इरान-देशः 1,800 कि.मी. यावत् प्रहारपरिधिं धारयन् धद्र-क्षिपणीं प्रादर्शयत्।

नासा-संस्थायाः विमानेन मङ्गलग्रहस्य सप्त गुहा-सदृशानि आकृतयः ज्ञातानि।

जन्माः

1979 तमे वर्षे जन्म लब्धः रोहित सरदाना इत्येषः भारतीयः वार्ताप्रस्तुतकर्ता आसीत्।

1950-पवनकुमार चाम्लिङ्ग-भारतस्य सिक्किम्-राज्यस्य मुख्यमन्त्री, सिक्किम-लोकतान्त्रिक-पक्षः इति राजनैतिकदलस्य संस्थापकः च।

1869-वी.एस. श्रीनिवासशास्त्री – भारतीयराज्यस्य समाजसुधारकः

1853-शारदा देवी-रामकृष्ण परमहंसस्य जीवनसङ्गी।

मृत्युः

2020 आशालता वाबगांवकर इत्येषा एका भारतीया अभिनेत्री आसीत् या मराठी-हिन्दी-चलच्चित्रेषु अभ्यनयत्।

2011-मन्सूर अली खान पटौडी-एकः प्रसिद्धः भारतीयः क्रिकेट-क्रीडकः आसीत्।

1991-दुर्गा खोटे-हिन्दी-मराठी-चलच्चित्रयोः प्रसिद्धा अभिनेत्री।

---------

हिन्दुस्थान समाचार / अंशु गुप्ता